SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५१६) वसंतराजशाकुने-विंशतितमो वर्गः । पुरांधकेभासुरसूदनादियात्रास्वपश्यद्भगवानिजार्थे ॥ जिगीपवेऽमूञ्छकुनानशेषानुपादिशत्तारकवैरिणे च ॥ ३ ॥ ददौ तथा जंभवधोधताय गोत्रच्छिदे चित्रशिखंडिजन्मा ॥ . सुधापहारोद्यमिने पुरामी दत्ताःसुपर्णाय च कश्यपन ॥४॥ अतींद्रियज्ञानमिदं मुनींद्रविज्ञाय शिष्यार्थितया प्रणीतम् ॥ आप्तोपदेशात्तदवाप्य सम्यगस्माभिरभ्यस्य यथावदुक्तम् ॥६॥ ॥ टीका॥ पादितं तत्फलादत्वात्सर्वं शकुनं वदति ।। २ ॥ पुरेति ॥ पुरांधकेभासुरसूदनादियात्रासु भगवानीश्वरः निजार्थे आत्मकृते शकुनमपश्यत् । पुमर्भगवांस्तारकवैरिणे स्कंदाय अमूञ्छकुनानशेषानुपादिशदुपदेशं कृतवान् । कीदृशाय तारकवैरिणे जिगीपवे जेतुमिच्छतीति जिगीषुस्तस्मै जिगीषवे ॥ ३ ॥ ददाविति ॥ तथा चित्रशिखंडिजन्मा स्वामिकार्तिकेयो जंभवधोद्यताय गोत्रभिदे इन्द्राय ददौ । “सूत्रामागोत्रभित्री वासवोत्रहा वृषा" इत्यमरः। ततः इंद्रः कालांतरेण कश्यपाय दत्तवान् । कश्यपेन पुनः पुरा अमी शकुनाः सुपर्णाय गरुडाय दत्ताः। किंविशिष्टाय मुधापहारोद्यमिने सुधा अमृतं तस्यापहारः अपहरणं तत्र उद्यमी उद्यमस्तिस्मै । एतकथानकं ग्रंथांतरादवसेयम्। “नागांतको विष्णुरथः सुपर्णः पन्नगाशनः" इत्यमरः॥ ॥४॥॥ अतींद्रियेति ॥ अतींद्रियज्ञानमिदमिद्रियनिरपेक्षं ज्ञातम् इदं मुनीदैः शिप्यार्थितया विनयकार्यार्थितया विज्ञाय ज्ञात्वा प्रणीतं प्रतिपादितम् । अस्माभिरपि आप्तोपदेशात्तज्ज्ञानमवाप्य ज्ञात्वा सम्यग्यथा भवति तथा अभ्यस्य अभ्यासं कृत्वा ॥भाषा॥ फल देवेवारो है, याने संपूर्ण शकुन कहेहैं ॥ २ ॥ पुरेति ॥ पहले शिवजीने अंधकासुरकू आदि ले दैत्यनके वधके लिये आप शकुन देखते हुये. फिर शिवाजी तारकासुरके वैरी जयकी इच्छा कर रहे ऐसे स्वामिकार्तिकजीके अर्थ इन शकुनन· उपदेश करते हुये ॥ ३॥ ददाविति ॥ स्वामिकार्तिकनी जंभासुरके वध करवेकू उद्युक्त होय रह्यो इंद्र ताकू देते हुये. ता पीछे इंद्र कालांतरमें कश्यपजीके अर्थ देतो हुयो. और कश्यपजीने पूर्व ये शकुन अमृतके हरमें उद्युक्त ऐसे गरुडके अर्थ दीने ॥ ४ ॥ अतींद्रियोति ॥ मुनींद्रने शिष्यनकी प्रार्थनाकर ये अप्रत्यक्ष ज्ञान ताळू जानकरके प्रतिपादन करते हुरे. हमनेमी उपदेशसं ये ज्ञान जानकरके फिर अभ्यासकरके जैसो For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy