SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिवारुते बलिविधानप्रकरणम् । (५१३ ) ताबूलवस्त्राशनदक्षिणाभिनैमित्तिकं शाकुनशास्त्रदक्षम् ॥ प्रपूजयेत्तत्र भवत्यभीष्टमाचार्यवर्ये परितोषिते हि ॥ ८९ ॥ आश्लेषिकावहिकृतांतरुद्रधिष्ण्यानि पूर्वात्रितयेन साकम् ॥ ज्येष्ठां च संत्यज्य विरौति येह श्रेयस्करी जंबुकगहिनीसा॥ ॥९०॥ हितैषिणी सर्वसमीहितेषु देवी भवानी भुवि फेरवासु॥ ॥ टीका ॥ लिली अलिलीलासमन्वितं नमर्चितं गृहाण गृहाण आगच्छागच्छ वायुवेगेन शुभं कुरु कुरु स्वाहा।।इन्ययमंत्रावलिप्रदानाय मंत्रान्तरम्। ॐ नमो भगवति इमं वलिं गृहाण गृहाण इमं बलिं गंधधूपपुष्पादिकं दह दह पच पच घोररूपिणि भो भगवति शिवदूति पिचत स्वाहा॥ एतस्य मंत्रद्वितयस्य मध्यादेकेन केनाप्यभिमत्रणीयः। बलिः शिवायाः मुमहाप्रभावं पृथक्पृथङमंत्रयुगं यदेतत् " वर्तते ॥ ८८ ॥ तांबूलेति ॥ तत्र तस्मिन्मंदशे नैमित्तिकं शाकुनाचार्य प्रपूजयेत् । कैः तांबूलवस्त्रा. शनदक्षिणामिः तांबूलं च वस्त्रं च अशनं च दक्षिणा च एतेषां बंदः । तैः किविशिष्टं नैमित्तिकं शाकुनशास्त्रदक्षम् । शाकुनशास्त्रवेत्तारमित्यर्थः । हि यस्मात्कारणादाचार्यवयें परितोषिते अभीष्टं मनोभिलषितम् ॥ ८९ ।। आश्लेषिकेति ॥ या जंबुकगेहिनी शृगाली अश्लेषाकृत्तिकाभरण्यााधिष्ण्यानि पूर्वात्रितयेन साकं पूर्वा फाल्गुनी पूर्वाषाढा पूर्वाभाद्रपदेति नक्षत्रात्रिकेणसह ज्येष्ठांच संत्यज्य विरौति साजंबु करोहिनी श्रेयस्करी स्यात्॥९०॥ हितैषिणीति॥भुवि पृथिव्यां देवी भवानी वर्तते । कीदृशी सर्वेषु समीहितेषु हितैषिणी हितवाछिका पुनः कीदृशी कृपया सदैव फेर ॥भाषा॥ अलिलीलासमन्वितं नमचितं गृहाणगृहाणआगच्छआगच्छ वायुवेगेन शुभं कुरु कुरु स्वाहा ॥ इत्यर्यमंत्रः ॥ इन मंत्रनकरके बलिदान अर्घ्य देनो ॥ ८ ॥ तांबूलेति ॥ वाई स्थानमें शकुनशास्त्रके वेत्ता शकुनमें मुख्य आचार्य होय उनको तांबूल वस्त्र भोजन दक्षिणा इनकरके पूजनकर आचार्य के प्रसन्नहुयेसू मनोवांछित पूर्ण होयहैं ॥ ९ ॥ आश्लेषिकेति ॥ जो शृगाली अश्लेषा, कृत्तिका, भरणी, आर्दा, रोहिणी, पूर्वाफाल्गुनी, पूर्वाषाढा, पूर्वाभाद्रपदा और ज्येष्ठा नक्षत्रकू त्याग करके नक्षत्रनमें बोले तो कल्याण करै ॥९० ॥ हितैषिणीति ॥ या पृथ्वीमें हितवांछाकी देववाली कृपाकरके शिवा जो For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy