________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिवारुते स्थानस्थितप्रकरणम् । (५०९) सुरक्षितस्यापि मनुष्यलक्षैामस्य शीघ्र ग्रहणं विधत्ते ॥ त्रयं दिनानां दिवसावसाने शिवा रटंती परुषस्वरेण ॥७॥ दिश्वारटंती सकलासु रौद्रं भ्रमत्यखिन्ना परितः पुरं चेत् ॥ शृगालजाया खलु तद्ब्रवीति युद्धं महत्तत्र तथाभिघातम् ॥ ॥ ७५ ॥ ज्वालां विमुंचत्यतिरौद्रनादा समाकुला धावति या समंतात् ॥ रोमांचकंपौ जनयत्यकस्मात्कुर्याच्छिवा सा युवराजपातम् ॥ ७६ ॥रोमोद्गमं या जनयत्यकस्मात्फे इत्यति क्रूररवा नराणाम् ॥ मूत्रं पुरीषं च तुरंगमाणांसा सर्वदा स्यादशिवा शिवह ॥ ७७॥
॥टीका ॥
सरक्षितस्येति ॥ दिवसावसाने परुषस्वरेण दिनानां त्रयं शिवा रटंती मनुष्यलक्षः सुरक्षितस्यापि ग्रामस्य शीघ्र ग्रहणं विधत्ते ग्रहं कुरुते ॥ ७४ ॥ दिवेति ॥ औटेण स्वरेण शृगालजाया सकलासु दिक्षु रौद्रं रदंती चेत्पुरं परितः अखिन्ना भ्रमति तदा खलु तत्र महाद्ध तथाभिघातं च ब्रवीति ॥ ७५ ॥ ज्वालामिति ॥ या अतिरौदनादा ज्वाला विमुंचति या समंतात्समाकुला धावति या अकस्माद्रोमांचकंपौ जनयति सा शिवा युवराजपातं कुर्यात् ॥ ७६ ॥ रोमेति ॥ या फे इति अतिक्रूररवा नराणां अकस्माद्रोमोद्गमं जनयति तुरंगमाणां मूत्रं पुरीषं चाकस्माजनयति सा शिवा इह अशिवा न श्रेष्ठा ॥ ७७ ॥
॥ भाषा॥ समयमें पांचदिन ताई अत्यंत फेत्कार शब्द करे तो पुरुषनकी महान् हानि होय ॥७३॥ सरक्षित तस्योति ॥ दिनके अन्तमें कठोरस्वरकरके तीनदिन ताई शृगाली बोले तो लाखों मनुष्यनकरके रक्षा करोगयो होय तोभी वा ग्रामकू शीघही ग्रहण करै ॥ ७४ ॥ दिदिवति ॥ रोद्रस्वरकरके शृगाली सब दिशानमें बोले जो पुरके चारोंमेर दुःख विना भ्रमण करे तो महान् युद्ध और घात होय ॥ ७९ ॥ ज्वालामिति ॥ जो अतिरौद्रशब्द बोलती होय, ज्वाला मुखमेंसू निकासती होय, जो चारोंमेर आकुल होय, भागती होय. जो अकस्मात् रोम ठाढे होय, वा कंपायमान हायँ तो वो शृगाली युवराजको पात करे ॥ ७६ ॥ रोमेति ॥ जो शृगाली फे या प्रकार अति क्रूर शब्द बोले तो मनुष्यनकू अकस्मात् रोमांचको उदय करै घोडानकू मूत्र पुरीष अकस्मात् प्रगट करै वो शृगाली श्रेष्ठ नहीं॥७७१.
For Private And Personal Use Only