SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिवारुते यात्राप्रकरणम्। (५०३) कुबेरकाष्ठां प्रति यः प्रयाति ज्वालामुखी चाभिमुखी विरौति ॥ तस्याध्वगस्याभिमतार्थसिद्धिर्भवेच्च सम्पत्पुनरागमश्च ॥५२॥ तिष्ठति तीवकरो दिशि यस्यां फेत्कुरुते यदि तत्र शृगाली॥ तद्वजतः पथिकस्य भवेतां निश्चयतो धनजीवितनाशौ ॥ ५३ ॥ दक्षिणतः प्रथमं यदि पश्चाद्वामगता पथिकस्य शृगाली ॥ फेत्कुरुते कुरुते तदवश्यं क्षेमधनाप्तिगृहागमनानि ॥ ५४ ॥ अध्यास्य शांतां ककुभं नरस्य वामा शृगाली यदि रारटीति ॥ तदर्थलाभं वितरत्यवश्यमर्थक्षयं दक्षिणतो रदंती ॥१५॥ ॥ टीका ॥ उदीचीमुत्तरां चलितस्य पृष्ठे शिवा विरावं मुंचति यदि विवस्वानमसो मध्ये आस्ते तदा अर्थहानिः मरणं च दृष्टम् ॥ ५१ ॥ कुवेरेति ॥ यः पुमान्कुवेरकाष्ठां प्रति उत्तरां प्रति प्रयाति ज्वालामुखी शिवा च अभिमुखी विरौति तस्याध्वगस्य अभिमतार्थसिद्धिर्भवेत् । संपञ्च पुनः आगमश्च स्यात् ॥ ५२ ॥ तिष्ठतीति ॥ यस्यां दिशि तीव्रकरः सूर्यस्तिष्ठति तत्र यदि शृगाली फेत्कुरुते तदा व्रजतः पथिकस्प निश्चयतः जीवितधननाशौ भवेताम् ॥ ५३ ॥ दक्षिणत इति ॥ यदि शृगाली प्रथमं दक्षिणतः अपसव्यतः प्रयाति पश्चादामगता पथिकस्य फेत्कुरुते तदा तस्य अवश्यं क्षेमधनाप्तिगृहागमनानि कुरुते । क्षेमं च धनाप्तिश्च गृहागमनं चेति द्वंदः ॥५४ ॥ अध्यास्येति ॥ शांतां ककुभमध्यास्य आश्रित्य ॥भाषा॥ शाकू चलतो होय वाकू पीठपीछे शृगाली बोलै जो सूर्य आकाशके मध्यभागमें स्थित होय तो अर्थकी हानि मरण ये होय ॥ ५१ ॥ कुबेरेति ॥ उत्तरदिशाकू जातो होय वाकू शृगाली सम्मुख बोले तो वाकू वांछित अर्थकी सिद्धि होय और संपदा होय आगम होय ॥१२॥ तिष्ठतीति ॥ जा दिशामें सर्य स्थित होय बांई दिशामें जो शृगाली बोले तो मार्ग चलबेवालेकू निश्चय जीव धन इनको नाश होय ॥ ५३ ॥ दक्षिणत इति ॥ जो शृगाली पहले जेमने भागमें आवे पीछे वामभागमें आय शब्द करै तो मार्गीकू अवश्य कल्याण, धनकी प्राप्ति, घरकू आगमन करै ॥ ८४ ॥ अध्यासेति ॥ शांतदिशामें स्थित होय और बाई होय शब्द बोले तो अवश्य अर्थको लाभ होय. जो जेमनी बोले तो अर्थको For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy