SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिवारते यात्राप्रकरणम् । (४९९) वातस्तृतीये त्वशनिश्चतुर्थे म्रियेत कश्चित्खलु पंचमे च ॥ लभेत पृथ्वी निनदे च षष्ठे भीः सप्तमे स्यादिफलोऽष्टमस्तु ॥३६॥ इति शिवारुते स्वराष्टकप्रकरणम् ॥३॥ क्षेमलाभपुनरागमनानां निश्चयं समधिगम्य विशंकः ॥ येन याति पथिकः परदेशं तच्छिवारुतमथ प्रथयामः ॥ ॥३७ ॥ यं देशं गंतुमभ्युद्यतानां पुंसां शब्दानुच्चरंती शृगाली ॥ शांताशायां सिद्धये वांछितानां दीप्तायां तु स्यादभीष्टक्षयाय ॥ ३८॥ ॥टीका॥ वात इति ॥ तृतीये शब्दे वातः स्यात् । चतुर्थेशनिः विद्युत्पातः । पंचमे शब्दे कश्चिन्नियेत । षष्ठे निनदे पृथ्वी लभेत । सप्तमे भीः स्यात् । अष्टमस्तु विफल:॥३६॥ इति वसंतराजशाकुने टीकायां शिवारुते स्वराष्टकप्रकरणं तृतीयम् ॥ ३॥ क्षेमेति ॥ अथ येन शिवारुतेन क्षेमलाभपुनरागमनानां क्षेमं कल्याण लाभः प्राप्तिःपुनरागमनं परावृत्त्यागमनम्।एतेषामितरेतरद्वंद्वातेषां निश्चयं समधिगम्य अवधार्य विशंकः शंकारहितः परदेशं याति । तच्छिवारुतं वयं प्रथयामः विस्तारयामः ॥ ३७ ॥ यंयमिति ॥ यंयं देशं गंतुमभ्युद्यतानां पुंसां शांताशायां शांतायां दिशि शब्दानुचरंती शृगाली वांछितानां मिद्धये भवति । दीप्तायां ॥ भाषा शृगालीको दूसरो शब्द वृष्टि करै ॥ ३५ ॥ वाम इति ।। तासर शब्दमें वात पवन होय. चौथे शब्दमें वज्रपात होय. पांचमे शब्दमें कोई मरे. छठेशब्दमें पृथ्वीको लाभ होय. सातमें श. ब्दमें भय होय. आठमा शब्द तो निष्फल है ॥ ३६॥ इति वसंतराजशाकुने भाषाटीकायां शिवारते स्वराष्टकप्रकरणं तृतीयम् ॥३॥ क्षेमेति ॥ अब जा शृगालीके शब्द करके कल्याण लाभ परदेश जायकर पीछो आष. नो इनको निश्चय जानकरके पुरुष निःसंदेह परदेशकू जाय वो शृगालोको शब्द हम विस्तार करक कहे हैं ॥ ३७॥ यंयमिति ॥ जा जा देशकू जापबेकू तयारी करी मनुष्यनें उनकू शांत दिशामें शुगाली बोले तो वांछितनकी सिद्धि होय, और जो दप्ति दिशामें बोले For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy