SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४९६) वसंतराजशाकुने-एकोनविंशतितमो वर्गः। घातं चतुर्थे नगरस्य शब्दे शिवारुते पंचमके च युद्धम् ॥ वदति तज्ज्ञाः कलहं च षष्ठे भीःसप्तमे स्यादिफलोऽष्टमस्तु।। ॥२६॥आये शुभं स्यादशुभं द्वितीये याम्ये महाव्याधिभयं तृतीये ॥ स्वरे चतुर्थं स्वजनागमः स्यात्पुत्रो भवेत्पंचसु फेत्कृतेषु ॥२७॥ जायेत कन्या रटिते च षष्ठे भीः सप्तमे स्यादिफलोऽष्टमस्तु ॥ ग्रामस्य घातो दिशि राक्षसानामाये द्वितीयेऽपि च गोकुलस्य ॥२८॥ ॥ टीका॥ ष्टमस्तु विफलः । अग्निभागे प्रथमे रवे त्रासः स्यात् । द्वितीये नराधिपः कुप्यति । तृतीये भीभवति ॥ २५ ॥ पातमिति ॥ चतुर्थे शिवारते शब्दे नगरस्य घातम्। पंचमके शिवारते शब्दे युद्धम् षष्ठे च कलहं तज्ज्ञाः वदंति । सप्तमे भीतिः । अष्टमस्तु विफलः ॥ २६ ॥ आये इति ॥ याम्ये दक्षिणभागे आये रवे शुभं स्यात् । द्वितीये रखे अशुभं स्यात् । तृतीये महाव्याधिभयं भवति । चतुर्थे स्वरे स्वजनागम: स्यात् । पंचसु फेत्कृतेषु पुत्रो भवेत् ॥२७॥ जायतेति ॥ षष्ठे रटिते च शब्दे कन्या जायेतासप्तमे भी स्यात्।अष्टमस्तु विफला राक्षसानां दिशि नैर्ऋतदिशिआये शब्दे ग्रामस्य वातः स्याताद्वितीयेऽपिच गोकुलस्य घातः स्यात् ॥ २८ ॥ ॥ भाषा ॥ को नाथ कोपवान् होय, सातमें शब्दमें भय होय आठमों शब्द तो निष्फलहै अग्निकोणमें पहलो शब्द बोले तो त्रास होय, दूसरे शब्दमें राजाको कोप होय, तीसरे शब्दमें भय होय ॥ २५ ॥ यातमिति ॥ चौथे अब्दमें नगरको घात होय पांचों शब्दमें युद्ध होय छठे शब्दमें कलह होय, शृगालीके सातमें शब्दमें भय होय, आठमों शब्द तो निष्फल है ॥ २६ ॥ आये इति ॥ दक्षिणदिशामें शृगाली पहलो शब्द बोले तो शुभ होय, दक्षिणमें दूसरो शब्द बोलै तो अशुभ होय, तीसरे शब्दमें महान् व्याधिको भय होय, चौथे शब्दमें स्वजन जनको आगमन होय, पांचमें शब्द करै तो पुत्र होय ॥ २७ ॥ जायतेति ॥ शृगालीके छठे शब्दमें कन्या होय, दक्षिणमें शृगालीके सातमैं शब्दमें भय होय, शृगालीको आठमो शब्द तो निष्फल है. नैत्यकोणमें शृगालीके पहले शब्दमें प्रानको पात होय, दसरे For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy