SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४९२) वसंतराजशाकुने-एकोनविंशतितमो वर्गः। समागते रात्रितुरीययामे निशाकरेशानसुरेशदिक्ष शिवा रंती कुरुते क्रमेण संत्रासकायव्ययबंधनानि ॥ ११ ॥ इति वसंतराजशाकुने शिवारुते दग्धादिप्रकरणं प्रथमम् ॥ १॥ इतीरितं दिक्त्रययामयोगात्फलं विरुद्धं विरुतैः शिवायाः॥ बमोऽथ दिक्पंचकयामयोगात्फलानि पुंसां क्रमतः शुभानि ॥ १२॥ कृतांतरक्षोवरुणानिलंदुदिक्ष्वाद्ययामे रतिः शृगाल्याः॥ स्यादिष्टवार्ताश्रुतिरिष्टसिद्धिभिः सुभिक्षं प्रियलोकसंगः ॥ १३॥ ॥ टीका॥ शंभुदिक्षु वायुसोममहेशदिक्षु रटती शिवा पूर्वोक्तफलप्रदा ज्ञेया ॥ १०॥ समाग ते इति ॥ रात्रितुरीययामे समागते सति निशाकरेशानसुरेशदिक्षु उत्तरेशानपूर्वदिक्षु रटंती शिवा संत्रासेति पूर्वोक्तफलप्रदा स्यात् ॥ ११ ॥ इति वसंतराजशाकुने शिवारुते दग्धादिप्रकरणम् ॥ १॥ इतीति ॥ इति पूर्वोक्तप्रकारेण अम्माभिः दिक्त्रययामयोगाच्छिवायाः विरुतैः विरुद्धं फलमीरितं कथितम् ।अथ दिक्पंचकयामयोगात्क्रमतः अनुक्रमेण शुभानिफलानि पुंसां मनुष्याणां वयं ब्रूमः कथयामः ॥ १२॥ कृतांतेति ॥ दिनाद्ययामे दि. वसस्य प्रथमप्रहरे कृतांतरक्षोवरुणानिलंदुदिक्षु दक्षिणनैर्ऋत्यपश्चिमवायूत्तरदिक्ष शृगाल्या रटितैः इष्टवार्ताश्रुतिः इष्टसिद्धिलाभासुभिक्षं प्रियलोकसंग: स्यात् यथा ॥ भाषा॥ करै ॥ १० ॥ समागते इति ॥ रात्रेके चौथे प्रहरमें शगाली उत्तर ईशान पूर्व इनमें बोले तो भय देहको नाश बंधन करै ॥ ११ ॥ इति वसंतराजशाकुने भाषाटीकायां शिवारुते दग्धदीप्तधूमितदिक्त्रयप्रकरण प्रथमम् ॥ १॥ इतीति ॥ या प्रकार हमने तनिदिशाके प्रहरके योगसू शिवाफे शब्दन करके विरुद्ध फल मानु खोटे फल कहेहैं अब पांचों दिशानके प्रहरके योगसं जमकरके फल कहैं हैं ॥ १२॥ कृतांतेति ॥ दिनके पहले प्रहरमें शगाली दक्षिण नैर्ऋत्य पश्चिम वायु उत्तर इन दिशानमें बोले तो बांठित वार्ताको श्रवण इष्टसिद्धिको लाभ सुभिक्ष प्रियलोकको संम् For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy