SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शिवारुते दग्धादिप्रकरणम् । ( ४८९ ) एकपंचाशता वृत्तैर्यात्रा च दशमे मता ॥ एकादशेऽष्टभि वृत्तै भौज्यलाभो विभावितः ॥ ६ ॥ एवं प्रकरणान्यस्मिन्नेकादश वष्टि ॥ द्वाविंशत्या समायुक्ते वृत्तानां द्वे शते तथा ॥ ७ ॥ इति वसंतराजशाकुने सदागमार्थशोभनेऽष्टादशो वर्गः समाप्तः ॥ १८ ॥ शोभनाशुभफला प्तिसूचकं कथ्यते त्ववितथं शिवारुतम् ॥ शांतदतिककुभां विशेषतो ज्ञानमत्र च सदोपयुज्यते ॥ १ ॥ ॥ टीका ॥ शेषः ॥ ५ ॥ एकेति । दशमे प्रकरणे एकपंचाशता वृत्तैर्यात्रा मता प्रोक्ता । तथा एकादशे प्रकरणे अष्टभिर्वृत्तैः भोज्यलाभो विभावितः विचारितः ।। ६ ।। एवमिति ॥ एवमसुना प्रकारेणास्मिञ्छास्त्रे श्वचेष्टिते एकादशमकरणानि भवति । तथा वृत्तानां दे शते द्वाविंशत्या युक्ते स्तः ॥ ७ ॥ इति वसंतराजशाकुने सदागमार्थशोभने ॥ समस्तसत्यकौतुके विवाहितं वचेष्टितम् ॥ इत्यष्टादशो वर्गः ॥ १८ ॥ शोभनेति ॥ मया शिवारुतं शृगालीजल्पितं कथ्यते उच्यते । कीदृशं शोभनं मनोहरम् । पुनः कीदृशं शुभाशुभफलाप्तिसूचकं शुभं च अशुभं च यत्फलं तस्य आप्तिः प्राप्तिस्तस्याः सूचकं ज्ञापकम् । पुनः कीदृशमवितथं सत्यम् । अत्र शिवारुते शांतदीप्तककुभां शांतदीप्तदिशां ज्ञानं सदा सर्वकाले ॥ भाषा ॥ कहे हैं. और नीमो जीवित मरण प्रकरण तामें तेरह श्लोक कहे हैं || ९ || एकेति ॥ दशमो यात्रा प्रकरण तानें इक्यावन श्लोक कहे हैं. और ग्यारमो भोजन लाभ प्रकरण तामें आठ श्लोक कहे हैं ॥ ६ ॥ एवमिति ॥ या प्रकार करके या ग्रंथ में श्वानकी चेष्टान में ग्यारहप्रकरण हैं तिनके श्लोक दोयसे बाईस हैं || ७ || इति श्रीमज्जटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंतराजभाषाटीकायां वचेष्टिते अष्टादशो वर्गः समाप्तः ॥ १८ ॥ शोभनेति ॥ अव मनोहर शुभ अशुभ फलकी प्राप्तिको करनेवालो सत्यरूप ऐसो शृगालीको शब्द कहूं. या शृगालीके शब्दमें शांत दीप्त दिशानको ज्ञान सर्वकालमें विशे For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy