SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वचेष्टिते भोजनमकरणम् । ( ४८५ ) गोधा बिडालः शशकः शृगालः कोलस्तथा पंच शुना समानाः ॥ प्राणान्क्षुतं क्षोभयते चतुर्णा विडालगोमानवकुकुराणाम् ॥ २१३ ॥ इति वसंतराजशाकुने श्वचेष्टिते यात्राप्रकरणं दशमम् ॥१०॥ जल्पति भोजनलाभनिषेधौ यत्तदथावितथं कथयामि || चिह्नमनिह्नुतभाविपदार्थ सारतरं सरमातनयस्य ॥ २१४ ॥ वामगतो गमने यदि यक्षो दक्षिणगो भवनागमनेषु ॥ खादति किंचन दृष्टिपथस्थो यच्छति तद्विविधं बहुभोज्यम् ॥ २१५ ॥ - ॥ टीका ॥ रोधका एव भवति ॥ २१२ ॥ गोधेति ॥ गोधा निहाका बिडाल: ओतुः शशकः ससो इति प्रसिद्धः मृगालः जंबुक: कोलो वराहः एते पंच शुना भषणेन समानाः सदृशा ज्ञेयाः । तथा विडालगोमानवकुक्कुराणां चतुर्णां क्षुतं छिक्का प्राणान्क्षोभयते । विडालो मार्जारः गौधेनुः मानवो मनुष्यः कुक्कुरः श्वा एतेषां द्वंद्वः ।। २१३ ।। इति वसंतराज शाकुने टीकायां श्वचेष्टिते यात्रामकरणं दशमम् ॥ १० ॥ जल्पतीति । अथ सरमातनयस्य भषणस्य यचिह्न भोजनलाभनिषेधौ भोजनस्य लाभश्च निषेधश्च तौ कर्मपदं जल्पति । तत्सरमासुतस्य चिह्नम अनितभाविपदार्थ न निहतो नापलपितो भाविपदार्थो यत्र तत्तथा । पुनः कीदृक् सारतरमतिशयेन सारमवितथं सत्यं वयं कथयामः || २१४ ॥ वामेति । यदि यक्षों ॥ भाषा ॥ कार्यकूंं रोक के अर्थ जाननो ॥ २१२ ॥ गोत्रेति ॥ गोह, विलाब, खर्गोस, श्याल, शूकर ये पांचो वानके समान जानने और विलाय, गौ, मनुष्य, श्वान इनकी छींक प्राणनकूं क्षोभ करनेवाली जाननी ॥ २१३ ॥ इति वसंतराजभाषाटीकायां श्रचेष्टिते यात्रामकरणं दशमम् ॥ १० जल्पतीति ॥ वानके जो चिह्न भोजनके लाभकूं और निषेधकूं कहें हैं वेई चिह्न नहीं प्राप्त हुये होनहारपदार्थ प्राप्त करनेवाले अधिक कर साररूप सत्य तिनैं हम कहे हैं ॥ ॥ २९४ ॥ वामेति ॥ जो श्वान गमन समय में वायो होय घरकूं आवते समय में जेमनो For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy