________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४७६) वसंतराजशाकुने-अष्टादशो वर्गः।
सवयलातं मरणाय यातुर्वल्लीवरत्रादि च बंधनाय॥घातायं निर्माणमलातमाहुरालोकितं मंडलवकसंस्थम् ॥ १८२ ॥ मानवावयवपूरिताननो वीक्षितो भवति भूमिलाभदः॥ स्वागपुच्छरसनाप्रचालनान्मण्डलो विपुलभूतिदः सदा।।१८३॥ अत्यंतकंडूतिपरो नराणां विरोधकारी शुनकः सदैव ॥ स्यादूर्द्धपादः स पुनः शयानः सिद्धिप्रदः कार्यविधौ प्रदुष्टे ॥ १८४ ॥
॥ टीका ॥ प्रतीतम् । एतेषामितरेतरद्वंद्वाअंगारभस्मेंधनकर्पराणि चैतेषां बंदः।वक्के समादाय यातुः दृग्गोचरो यदि श्वा याति तदा भूरिभयावहः भूरिभयजनको भवति१८१॥ सवह्रीति ॥ सवयलातं वह्निः अमिस्तेन सहितमलातमुल्मुकं मंडलवकसंस्थम आलोकितं गंतुः मरणाय वल्लीवरत्रादिच वल्ली व्रततिः वरत्रादि रज्वादिकं मंडल. वक्रसंस्थमवलोकितं गंतुः बंधनाय निर्वाणमलातं मंडलवक्रसंस्थमालोकितं गंतुः घाताय पंडिता आहुरिति प्रत्येकं संबंधः ॥ १८२ ॥ मानवेति ॥ मानवावयवपूरिताननः मानवा मनुष्यास्तेषामवयवाः हस्तपादादयस्तैः पूरितं भृतमाननंवदनं यस्य स तथोक्तःवीक्षितःश्वा भूमिळाभदो भवति।तथा स्वांगपुच्छरसनाप्रचालनात् स्वांगं स्वशरीरं पुच्छं वालधिः रसना जिह्वा एतेषां इंदः तेषां प्रचालनान्मंडलः श्वानः सदा विपुलभूतिदो भवति । "भूतिभस्मनि संपदि" इत्यमरः॥१८३॥अत्यंतेति ॥ अत्यंतकंडूतिपर शुनकासदैव नराणां विरोधकरीस्यात् प्रदुष्टे कार्ये ऊर्द्धपादःशयानः
॥ भाषा॥
बहुत भय प्रगट करै ॥ १८१ ॥ ॥सवहीति ॥ अग्निकरके सहित जलती लकड़ियां मुखमें जाके होय ऐसो श्वान दखै तो गमन कर्ताकू मरणके अर्थ होय. और लता जेवडाकू
आदिले जाके मुखमें होंय ऐसो श्वान दीखे तो गमन काकू बंधनके अर्थ जाननो. धुंआ विनाकी जलती लकडियां जाके मुखमें होंय वो श्वान दीखे तो विवेकी वाकं पातको करवेवालो कहैहैं ॥ १८२ ॥ मानवेति ॥ मनुष्यनके हाथ पाँच इनकू आदिले जे अंग तिनकरके भरो हुयो जाको मुख वो श्वान दखे तो पृथ्वीको लाभ करै जो अपनो शरीर पूंछ जिह्वा इनकू चलावतो दीखे तो श्वान सदा संपदा देवै ॥ १८३ ॥ अत्यंतेति ॥ अत्यंत शरीरके खुजायवेमें तत्पर होय खान तो सदा मनुष्यनकू विरोध करै. दुष्ट कार्यमें
For Private And Personal Use Only