SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४७४ ) वसंतराजशाकुने - अष्टादशो वर्गः । यक्षः पुरस्तादवानं विलिख्य यातुर्मुखं पश्यति चेत्तदानीम् ॥ तत्रैव देशे द्रविणस्य लाभं ब्रवीति कार्यो न हि संशयोऽत्र ॥ ॥ १७४ ॥ यातारमाजिप्रति संप्रयाति तदानुलोम्येन च सारमेयः ॥ मूर्ध्नोऽथ वा यो विनिहंति कंडूं केनापि पादेन स सिद्धिहेतुः ॥ १७५ ॥ आदाय यक्षः कुसुमानि धावन्त्रवीति यातुर्विपुलां समृद्धिम् ॥ दृष्टोऽपि कृष्णः शुनकोऽखिलानि निहन्ति कार्याणि समीहितानि ॥ १७६ ॥ वामेन गच्छन्पथिकेन सार्द्ध ददाति रम्यां रमणीं धनं च ॥ व्रजंस्तु मार्गे सह दक्षिणेन कौलेयकस्तस्करभीतिहेतुः ॥ १७७ ॥ ॥ टीका ॥ मानो ध्रुवं मनोरथं पूरयति ॥ १७३ ॥ यक्ष इति ॥ यक्षः चेद्यदि पुरस्तादवनि विलिख्य यातुर्मुखं पश्यति तदानीं तत्रैव देशे द्रविणस्य लाभं ब्रवीति हि निश्चितं अत्र संशयो न कार्यः ॥ १७४॥ यातारमिति ॥ स सारमेयः सिद्धिहेतुर्भवति । यः यातारमाजिप्रति तदानुलोम्येन च प्रयाति । अथ वा केनापि पादेन मूर्धः कंडूं विनिहंति || १७५ || आदायेति ॥ यक्षः कुसुमानि आदाय गृहीत्वा धावन्यातुर्विपुलां समृद्धिं ब्रवीति । कृष्णः शुनकः दृष्टोऽपि विलोकितोपि अखिलानि समीहितानि कार्याणि निर्हति विनाशयति ॥ १७६ ॥ वामेति ॥ कौलेयकः पथिकेन सार्द्ध वामे. न भागेन गच्छंत्रम्यां रमणीं धनं च ददाति । तु पुनः मार्गे पथिकेन सह दक्षिणे ॥ भाषा ॥ करे और वायो जेमनो देखतो होय तो निश्चय मनोरथ पूरण करे ॥ १७३ ॥ यक्ष इति ॥ जो खान अगाडी पृथ्वीकूं लिख करके वा खोदकर के गमनकर्ता के मुखकूं देखे तो वाई देशमें धनको लाभ होय निश्चय संदेह यामें संदेह नहीं है || १७४ ॥ यातारमिति ॥ जो श्वान गमन कर्ताकूं आयकरसंघ और अनुलोमगतिकर चलो जाय अथवा कोई पावन करके मस्तककूं खुजावतो होय तो वो श्वान सिद्धि करे ॥ १७५ ॥ आदायेति ॥ श्वान पुष्प लेकर के दौडे तो गमन कर्ताकूं विपुल समृद्धि करे. और कालो श्वान दखैि तो समग्र कार्य विनाशकरे ॥ १७६ ॥ वामेनेति ॥ वान गमनकर्ता के संगसंग वामभागमें गमन करे तो सुंदर रमणी और धन देवे. जो मार्ग में गमनकर्ताकी संग जेमने भागमें गमन करे For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy