SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ वसंतराजशाकुनस्य सारांशानुक्रमणिका प्रारंभः। न विशिष्यते विषयाः पत्र पं० श्लो० विषयाः पत्र पं० श्लो प्रथमो वर्गः। शकुनमाज्ञाताज्ञातं ईदृशेषु नृषुमंगलाचरणम् १ १ १ येवांशकुनानि तेषां किंचित्प्रार्थना ३ १ २ | येनपक्षिपशवोपरप्रयोजने अतोदैग्रंथकर्तृवंशवर्णनम् वमुक्तम् ग्रंथकर्तनाम । पुरुषोयोगीवत्रिकालदर्शीशकुनेन १४ ३ २६ ग्रंथकर्तुः प्रार्थना नृपनाम अत्रिगुरुशुक्राद्यापिहितभावातशमृत्युलोकजंतुसमूहशकुनानि __कुनमूचुः १५ १ २७ शकुनलक्षणम् | पुराणवेदेतिहासाद्या; सत्याधिक शकुनप्रयोजनम् शकुन वदंति शकुनसंज्ञा | शिवोपिगणानांशाकुनमुपादिशत् १५ ५ २९ एतच्छास्त्रमौषधमिष्टम् | नराणामीश्वरोपदिष्टेनापिशकुनन प्राणभृताक्षणेन शुभाशुभम् । शीघ्रज्ञानं आस्मिन्ग्रंथे अवलोकिते उपदेशन | वसंतराजसर्वार्थसमागमेषुसत्यम् १६ ३ ३१ योजन न शकुने विरुद्ध समुहूर्तेनापिकार्यं न, ९ ५ १३ द्वितीयो वर्गः। देवनोदितः शकुनः पूर्वकर्मफलं अस्मिन्वर्गसंख्याकथ्यते प्रकाशयति ९३ १४ | आद्यवर्गप्रतिष्ठाख्येत्रिंशतश्लोकाः १५ ३ २ बुद्धिमानदुःखदंप्रयोजनं परिहार्य द्वितीयेसंग्रहाख्येत्रयोदशश्लोकाः सुखदं समायेत् १० १ १५ तृतीयेअर्चनाख्येत्रिशच्छूलोकाश्चनृभिः प्राक्तनकर्मफलं भुज्यते त तुर्थोमिश्रकाख्येसप्ततिश्लोकाः . १७ ५ ३ हि शकुनेन किम् पंचमेशुभाशुभेषोडशश्लोकाःषष्ठव, इह देहिनां पूर्वकर्मणा न किंतु नरेंगिताख्येश्लो०पंचाशत् १८ १ ४ देशकालादवश्यं भुंक्त १० | सप्तमेश्यामारुतेचतुःशतश्लोकाः सुबुद्धिः शकुनेन दुःखनाशयति अष्टपर्वगैपक्षिविचारेसप्तपंचाशत् . सुखं संश्रयति च ११ १ १८ श्लोकाः ... १८ २ ५ दैवादप्यधिकोद्यमः कुतः वन्हि- नवमेचाषविचारे श्लोकापंचदशमें सपादिकान्दूरतस्त्यजति । १५ ३ १९/ खंजनेषड्विंशतिश्लोकाः १८ ४६ सुबुद्रिः पौरुषेण ईप्सितं याति एकादशेकरापिकारुतं एकादशदैवात् न किंतुदावानलेनपादपा त्तः द्वादशेकाकरते एकाधिकाअलन्ति १२ १ २० शीतिशतश्लोकैः देवमपि कारणं तहि सुधियो नृपाः त्रयोदशे पिंगलिकारुतं शतश्लो. नीतिशास्त्रेण धरां कथं पालयंति १२ ३ २१ / चतुर्दशे चतुष्पदानांवर्ग:पंचाउद्यमसाध्यतां देवस्यप्रतिपादयति १३ १ २२ शच्छलोकैः १९. ३ ८ पुरुषःशकुनेनात्महितसंचरन् ५३ ३ २३ | पंचदशेषट्पदादिरुतंत्रयोदशश्लोक सानिया For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy