SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्वचेष्टिते शुभाशुभप्रकरणम्। (४५३) केदारमृत्स्नामणिकेष्टिकासु प्रासादकुड्यानचयादिकेषु।।स्थानेषु वस्तुष्वपि शोभनेषु भूम्यादिलाभाय करोति मूत्रम् ॥ ॥ १०२ ॥ शय्यासनच्छबहुताशनेषु छिद्रेषु धूलीनिचयेषु यक्षः ॥ स्थानेषु मूत्रं विमृजत्यनंतः स्यादर्थलाभोऽभिमतो नराणाम् ॥ १०३ ॥ खंडिनीमुसलकांजिकवानीशूर्पकेषु कृतदक्षिणचेष्टे ॥ लभ्यते बहुधनं शुनि मूत्रं तेषु कुर्वति सुभोज्यमभीष्टम् ॥ १०४ ॥ ॥टीका ॥ तपल्लवे सपुष्पे पुष्पसंयुक्त फलान्विते भूरुहि वृक्ष तथा पुष्पे तथा फले तथाक्षीरतरौ पके कर्दमे संपूर्णकुंभे घटे अंभसि पानीये गोमये छगणे वा ॥ १०१ ॥केदारे. ति ॥केदार व मृत्स्ना मृत्तिका तस्यां मणिके जलभाजनविशेषे गेदु इति प्रसिद्ध वा कोठी हंडा इष्टिका ईट इति प्रसिद्धा तस्यां प्रासादः देवभूभृतां गृहं कुख्यं भित्तिः अन्नचयादिकं सस्यसमूहप्रभृति एतेषु स्थानेषु एतेषामितरेतरबंदः। एतव्यतिरिक्तशोभनेषु वस्तुष्वपि सारमेयः भूम्यादिलाभाय मूत्रं करोति कुरुते “अलंजर स्यान्मणिके कर्कर्यालूगलंतिका" इत्यमरः॥१०२॥ ॥शय्येति ॥ यक्षः शय्यासनच्छत्रहुताशनेषु शय्या च आसनं च छत्रं च हुताशनश्चेति इंद्वः तेषु छिदेषु बिलेषु धूलीनिचयेष च एतेषु स्थानेषु यदा मूत्रं विमृजति कुरुते तदा नराणामनंत अपरिमितः अभिमतो वांछितः अर्थलाभः स्यात् ॥१०३॥ खंडिनीतिः ॥ खंडिनी ऊखलीति प्रसिद्धा मुसलमयोऽयं कांजिकधानी कांजिकभृतपात्रंशूर्पकं तितर:एतेषामितरेतरद्वंद्वः एतेषु कृतदक्षिणचेष्टे शुनि सति बहुधनंलभते । तेषु मूत्रं कुर्वति सति अभीष्टं भोज्यं लभते ॥भाषा॥ फल दूध जामेंसू निकसै ऐसो वृक्ष कीचभरो हुयो घट जल गोबर ॥ १०१ ॥ केदारेति ॥ खेत, मृत्तिका, जल पात्र, ईंट, देवघर, राजघर, कोठडी, भीत, अन्नके समूहकू आदिले इन स्थाननमें अथवा इनसूं न्यारे सुंदर शोभायमान वस्तुनमें: श्वान मूत्र करै तो पृथ्वीकू आदिले पदार्थनको लाभ करै ॥ १०२ ॥ शय्येति ॥ जो श्वान शय्या, आसन, छत्र, अग्नि इनमें छिद्र बिलो धूलको समूह इन स्थाननमें मूत्र कर तो मनुष्यन• अनंत वांछित भर्थको लाभ करै ॥ १०३ ॥ खंडिनीति ॥ ऊखली, मुसल, कांजीको भरो हुयो पात्र रूप इनमें दक्षिण अंगकी चेष्टा करतो होय श्वान तो बहुतसो धन प्राप्त होय, और For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy