SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वचेष्टिते शुभाशुभप्रकरणम् । ( ४५१ ) चलद्व पुललितपुच्छजिह्वः क्रीडँल्ललन्सम्मुखमापतंश्च ॥ स स्नेहचित्तो विनयेन युक्तः श्वा प्रस्थितानां विदधाति सिद्धिम् ॥ ९५ ॥ इति वचेष्टिते युद्धप्रकरणम् ॥ ६ ॥ शुभाशुभज्ञाननिमित्तभूतं श्रेष्ठं पुनश्चेष्टितमेतदत्र ॥ आख्यायते ख्यातमखिन्नचित्तैः सुखाय नृणां मुनिभिर्यदाद्यैः ॥ ९६ ॥ वा जिह्वया दक्षिणदिग्विभागं लिहन्समस्तोद्यमसिद्धिकारी ॥ नखाग्रजिह्वारदनैरवाममंगं स्पृशल्लाभकरः सदैव ॥ ९७ ॥ ॥ टीका ॥ चलदिति ॥ एवंविधः श्वाः प्रस्थितानां सिद्धिं विदधाति । कीदृक् । चलद्वपुः चंचलकायः पुनः कीदृक् लोलित पुच्छजिह्वः लोलितं वत्रीकृतं पुच्छजिह्वं येन स तथा । पुनः कीदृशः । सम्मुखम् आपतन्नागच्छन् । पुनः कीदृक् सस्नेहचित्तः पुनः कीदृक् कीललन् । पुनः कीदृक् विनयेन युक्तः नम्रः ॥ ९५ ॥ इतिवसंतराजशाकुने टीकायां वचेष्टिते युद्धप्रकरणं षष्ठम् ॥ ६ ॥ शुभेति ॥ शुभाशुभज्ञाननिमित्तभृतं शुभं चाशुभं च तयोः ज्ञानं अवबोधः तस्य निमित्तभूत कारणभूतं श्रेष्ठं शुनश्चेष्टितमेतदिदम् अत्र प्रकरणे आख्यायते । यच्चे'ष्टितमखिन्नचित्तैः अश्रांत मनोभिः आद्यैः मुनिभिः पूर्वर्षिभिरित्यर्थः । नृणां सुखाय सुखहेतवे आख्यातम् ॥ ९६ ॥ वेति ॥ वा जिह्वया दक्षिणदिग्विभागं लिहन्समस्तेषु उद्यमेषु सिद्धिकारी स्यात् । तथा नखाग्रजिह्वारदनैरवाममंगं स्पृश || STAT || चेष्टा करे तो यात्राको निषेध जाननो ॥ ९४ ॥ चलदिति ॥ देह जाको चंचल होय, टेढी जाकी पूंछ जिल्ह्वा होय. सन्मुख आवतो होय, प्रसन्नचित्तं होय, नम्रतायुक्त क्रीडा करतो, हलतो चलतो ऐसो श्वान प्रस्थित पुरुषन सिद्धि करे ॥ ९५ ॥ इति वसंतराजभाषाटीकायां श्वचेष्टिते युद्धप्रकरणं षष्ठम् ॥ ६ ॥ शुभेति ॥ नहीं श्रांत हैं मन जिनके ऐसे पूर्वऋषि तिनने मनुष्यनके सुख के अर्थ जो चेष्टा कहीं हैं वे शुभ अशुभको ज्ञानताको कारणभूत श्रेष्ठ श्वानकी चेष्टा ये या प्रकरणमें कहैहै ॥ ९६ ॥ श्वेति ॥ जो श्वान जिह्वा करके दक्षिण दिग् बिभागकूं चाटे तो समस्त उद्यमनमें सिद्धि करे. और नखनको अग्र, जिह्ना, दांत इनकरके जेमने For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy