________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्वचोष्टते युद्धप्रकरणम् ।
(४४७) समश्रतो यद्यविरोधभवात्समं तृतीयेन शुना तदनम् ॥ श्वानौ तदानीं समुपैत्यवश्यं राज्ञोस्तयोः संधिविधायिमित्रम्॥८॥ आदाय चेद्वल्कलरज्जुकेशलतादिकं वा बलिमत्ति जित्वा । श्वानांतरं तस्य निबध्य शत्रु राजा तदीयां भुवमाददाति ॥ ॥ ८२ ॥ ध्रुवं रणोऽस्तीति यदा तु पृष्ठे मध्याच्छुनोः कल्पितराजनानोः॥ एकोऽपि चेष्टां प्रकरोति शांतां युद्धं भवे त्तनृपयोरवश्यम् ॥ ८३ ॥ दिवस्थानचेष्टानिनदैः प्रशांतैर्यथोत्तरं संगरवृद्धिकारी ॥ चतुर्भिरेतैर्यदि तु प्रदीप्तैः स्यात्तन्त्र संधिर्न च संपरायः॥८४॥
॥ टीका ॥
मरः।।।८०॥समश्नत इति ॥ यदि श्वानौ अविरोधभावात्तृतीयेन शुना समं तदन्नं समश्नतःभक्षयतः तदानीं तयोः राज्ञोःसंधिविधायि मेलकारकं मित्रमवश्यं निश्चित समुपैति आयाति ॥ ८१ ॥ आदायेति ॥ यदि श्वा वल्कलकेशरज्जुलतादिकमादाय गृहीत्वा श्वानांतरं जित्वा बलिमत्ति तदाराजा शव वैरिणं संनिवध्य तदी. यां भुवं आददाति गृह्णाति ॥ ८२ ॥ध्रुवमिति ॥ यदा तु ध्रुवं रणोऽस्तीति पृष्ठे कल्पितराजनाम्रोःशुनोर्मध्यादेकोऽपि शांतां चेष्टां प्रकरोति तदा तन्नृपयोरवश्यं युद्धं भवेत् ॥ ८३ ॥ दिगिति॥दिक्स्थानचेष्टानिनदैः दिवस्थानं च चेष्टा च निनदश्वेती तरेतरद्वंदः । तैः प्रशांतैर्यथोत्तरं संगरवृद्धिकारी संग्रामविवर्धकः श्वा भवेच्चतुर्भि
॥ भाषा ॥ होय. और तीसरो श्वान स्नेहसू ग्रहण करले जो दोनों श्वान वाकू मारे तो मित्रसहित वैरीकू जीतले ॥ ८० ॥ समश्नत इति ॥ जो दोनों श्वान तीसरेस्र विरोध न करें तीसरे सहित भोजन करें तो दोनों राजानकू मिलापको करायवेवारो मित्र अवश्य निश्चय आवे ॥ ८१ ॥ आदायेति ॥ जो श्वान वल्कल, केश, जेवडी, लता, पतीआ इनकू आदिले वस्तु ग्रहण करके दूसरे श्वान• जीत करके बलिकू भक्षण करे तो राजा शत्रुकू बांधकरके वाकी पृथ्वीकू ग्रहण करै ॥ २॥ ध्रवमिति ॥ संग्राम निश्चय होय गो ऐसो प्रश्न होय तब राजानके नाम धरे हुये दोनों श्वान उनके बीचमेंसूं एकभी श्वान शांत चेष्टा करै तो राजानको युद्ध अवश्य होय ॥ ८३ ॥ दिगिति ॥ श्वान दिशाचेष्टा स्थानशब्द ये चारों शांत होय वे करके संग्रामकू बढावे जो ये चारों दीप्त होय
For Private And Personal Use Only