SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्वचेष्टिते युद्धप्रकरणम् । (४४५) मुंचतो घुरघुरारवं यदा वांछतो न खलु खादितुं बलिम् ॥ मंडलौ कृतनिजास्पदाश्रयौ वैरमेव न भवेत्तदा रणम् ॥ ॥७४ ॥ एको विशंको बलिमाददाति पलायते दुरत एवं चान्यः॥ यक्षो यदा तत्प्रधनं विनैव राज्ञोभवेतां जयलाभ भंगौ ॥ ७५॥ न स्थानतश्चेचलतः कदाचिच्वानौ विसृष्टौ बलिभक्षणाय ॥ वैरे प्रपन्नेऽपि कुतोऽपि हेतो पालयोः स्यान रणो न संधिः ॥ ७६॥ ॥ टीका ॥ भवति स राजा इंगितज्ञैः सत्रासः भयेन सहित इति ज्ञेयः ज्ञातव्यः । यन्नामधेयः श्वा पुनरस्तशंकः स्यात्तस्य राज्ञः चित्ते भयं नास्तीति ज्ञेयम्।।७३॥ मुंचत इति ॥ मंडलौ यदा घुरघुरारवं मुंचतः खादितुं बलिं न वांछतो निजकृतास्पदाश्रयो स्वविनिर्मिताश्रमस्थायिनौ भवतःतदा वैरमेव परस्परं विरोध एव भवेत् रणं न भवेत् ७४ एक इति ॥ एकः श्वा अविशंकः निर्भया बलिं आददाति गृह्णाति अन्यः श्वा दू. रत एव च पलायते यदा एवं विधौ यक्षौ भवतः तदा प्रधनं संग्राम विनैव राज्ञोजयलाभभंगौ भवेतां जयलाभश्च भंगश्चेति द्वंदः। एकस्य जयः स्यादन्यस्य भंगःस्यादित्यर्थः।"युद्धमायोधनंजन्यं प्रधनं प्रविदारणम्"इत्यमरः ।।७५॥ नेति।। बलिभक्षणाय विसृष्टावपि मुक्तावपि श्वानो चेत्स्थानतःस्थानान चलतान गच्छतः तदा वैरे प्रवृत्तेऽपि प्रपन्नेपि कुतोऽपि हेतोः तयोः भूपालयोः न रणो न संधिः स्याताम्। ॥ भाषा ॥ मुचंत इति ॥ दोय श्वान बलिदान खायवेकू नहीं वांछा करें और आपुसमें घुरघुर शब्द करत अपने अपने स्थानमें जाय बैठे तो दोनों राजानके आपुसमें वैरविरोधही होय संग्राम नहीं होय ॥ ७४ ॥ एक इति ॥ दो श्वानमेंसं एक श्वान निर्भय बलिदान ग्रहण करे दूसरो श्वान दूरतेही देखकर भाग जाय तो संग्राम विनाई राजनको जयलाभ, भंग होय. एकको जय होय, दूसरेको भंग होय. ॥ ७५ ॥ नेति ॥ जो बलिदानके भक्षणकेलिये दो श्वान छोडे वे खान स्थानते उठे चलें नहीं तो दोनों राजानके वैर प्रवृत्त होय रह्यो है तो भी उनके संग्रामभी नहीं होय. और संधिभी नहीं होय ॥ ७६ ॥ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy