SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्वचेष्टितेधिवासनप्रकरणम् । (४२५) तं सारमेयं पुरुषोऽधिवास्य विश्वास्य धृत्वा सूपयेहिनांते ॥ शुक्लांबरस्तां रजनी व्रती स्यायनेन कुर्यात्सकलं समन्त्रम्॥ ॥ ८॥ अथ मंत्रः। ॐ नमो भगवते शुनकोत्तमाय महाशकुनगंभीरशब्दाय प्रजापतये ऋतुकालाभिगामिन्छीघ्रमहि एहि बलिं गृहाणगृहाण मम चिंतितानि सत्यं ब्रूहिब्रूहि हुंफटूस्वाहा।।इति॥ततः प्रभाते नवगोमयेन त्रिहस्तमात्रं चतुरस्ररूपम् ॥ शुचौ मनोज्ञे विजने विदध्यादिलातले मंडलकं विशुद्धम् ॥ ९॥ ॥ टीका ॥ सर्वांगकृष्णः देहव्यापिकृष्णवर्णः पुनः कीदृक्परिपूर्णकायः सर्वावयवसंपूर्णः न न्यूनावयवः पुनः शांतः सौम्पप्रकृतिः पुनः नीरोगः आमयवर्जितः पुनस्तरुणः उद्गतयौवनः पुनः बलिष्ठः बलयुक्तः पुनः अवामभागोवतपुच्छचेष्टः दक्षिणभागे उन्नतीकृतपुच्छव्यापारः ॥ ७ ॥ तमिति ॥ पुरुषः तं सारमेयम् अधिवास्याधिवासनं कृत्वा विश्वास्य विश्वासं समुत्पाद्य करेण धृत्वा गृहीत्वा दिनांत स्नापयेत्स्नानं कारयेत् । शुक्लांबरः श्वेतवासाः तां रजनी व्रती ब्रतयुक्तः स्यात् । यत्नेन सकलं सर्व समंत्रं मन्त्रसहितं कुर्यात् ॥ ८॥ अथ मन्त्रः ॥ ॐ नमो भगवते शुनकोत्तमाय महाशफुनगंभीरशब्दाय प्रजापतये ऋतुकालाभिगामिन् शीघ्रमेहि एहि बलिं गृहाणगृहाण मम चिंतितं कार्य सत्यं ब्राहब्रूहि हुं फट् स्वाहा ॥ क्वचिद्हणे अहणे इत्यपिपाठः ॥ तत इति ॥: रजनीगमनांतरं प्रभाते नवगोमयेन द्विहस्तमात्रं चतुरस्त्ररूपं चतुःकोणं शुचौ मनोज्ञे विशुद्ध इलातले भूमौ विजने जनरहित विशुद्धं पवित्र मंडलकं विदध्यात्कुर्यादित्यर्थः । तदुक्तमन्यत्र । "अयार्चनालेपनपुष्पधूपनैवेद्यदीपाक्षतदक्षिणाभिः ॥ नमोयुतैः सप्रणवैः प्रयत्नान्महा . ॥ भाषा ॥ होय वाकू शूद संज्ञक कहैं हैं ॥ ७ ॥ तमिति ॥ ता इवानको अधिवासन करनो वामें विश्वास करनो, सायंकाल• श्वान... हाथरां स्नान करावनो, श्वेतवस्त्र धारण करावा, रात्रिमें ब्रतयुक्त रहनो, यत्नसूं सब या मंत्रसहित करनो ॥ ८ ॥ अथ मन्त्रः ॥ ॐ नमो भगवते शुनकोत्तमाय महाशकुनगंभीरशब्दाय प्रजापतये ऋतुकालाभिगामिन् शीघ्रमेहि एहि बालिं गृहाणगृहाण मम चिंतितं कार्य सत्यं ब्रूहिब्रूहि हुंफट् स्वाहा ॥ या मंत्रसूं सब करनो ॥ तत इति ॥ वा रात्रिके बीते पीछे प्रातःकाल पवित्र शुद्ध निर्जन पृथ्वी नवीन गोबरसूं तीन हाथक. For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy