SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १० ) वसंतराजशाकुने-प्रथमो वर्गः । तेन दुःखदमतिप्रयोजनं सत्वरं परिहरेदुपागतम् || बुद्धिमाछकुनकोविदो जनः सन्निपत्य सुखदं समाश्रयेत् ॥ १५ ॥ नन्ववश्यमुपभुज्यते नृभिः प्राक्तनस्य निजकर्मणः फलम् । किं ततः शकुन संविदा जनो यन्न दैवमतिवर्तितुं क्षमः ॥ १६॥ नैतदेवमिह येन देहिनां पूर्वकर्मविहितं कुतोपि वा || देशकालवशतो विपच्यते भुज्यते व्यवहितं कथं नु तत् ॥ १७ ॥ ॥ टीका ॥ तेनेति ॥ पूर्वोक्तप्रकारेण दुःखदमतिप्रयोजनं अतिशयितं कार्यमुपागतमिति फ लोन्मुखमपि सत्वरं शीघ्रं परिहरेत् बुद्धिमान् शकुनकोविद इति शकुनेष्वर्थाच्छकुनशास्त्रेषु कोविदः पंडितः । अतएव महान् शाकुनिकः संनिपत्येति सम्यक्प्रकारेण स्थित्वा सुखदं कार्य समाश्रयेत्सम्यक्तया आश्रयेत्स्वीकुर्यादित्यर्थः ॥ १५ ॥ नन्विति ननु चर्चकः प्राह । प्राक्तनस्य पुरा कृतस्य निजकर्मणः फलं नृभिरवश्यमुपभुज्यते । ततस्तेन कारणेन । शकुन संविदेति । शकुनज्ञानेन किमिति आक्षेपे किं स्यादित्यर्थः । यद्यस्मात्कारणाज्जनां मनुष्यः दैवं भावि शुभाशुभमतिवर्त्तितुमुल्लंघयितुं न क्षमः समर्थः ॥ १६ ॥ नैतदेवमिति ॥ एतत्पूर्वोक्तमेवं न यथा त्वयोक्तं ॥ भाषा ॥ त ताकूं कर्मको फल प्रकाश कर है ॥ १४ ॥ तेनेति ॥ पूर्व कह्यो जो प्रकार ता करके दुःखको देबेवारो अधिक कार्य है और वो कार्यहुयो चाहें हैं तोभी शीत्रही मिटजाय वा औरसूं और होजाय तब बुद्धिमान् होय शकुनशास्त्र में कोविद अर्थात् पंडित होय वो शकुनमें स्थित हो करके सुखको देवेवारो कार्य ताय स्वीकार करे ॥ १५ ॥ नन्विति || दूसरे चर्चा करवे वाले कहे हैं पूर्वजन्म में कियो जो निजकर्म ताको फल मनुष्यनकरके अवश्य भोगवेके योग्यहै, ताकारण करके शकुनको जो ज्ञान जाननो ताकरके कहा होयहैं ये आक्षेप कियो तब कहै है या कारणते जन जो मनुष्यहे सो दैव जो शुभ अशुभकर्म ताय उल्लंघन करवेकूं नहीं योग्य है नहीं समर्थ है ॥ १६ ॥ नैतदेवमिति ॥ जैसे ये पूर्व तुमने कह्यो तैसो नहीं है, तामें का For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy