SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४१० ) वसंतराजशाकुने- सप्तदशो वर्गः । प्रभातकाले ककभि प्रतीच्यामाचार्यवर्यः समुपैत्यपूर्वः शांतिर्दिनस्य प्रहर प्रदेशे पीरुते मध्यदिनेऽर्थहानिः ॥ ॥ १४ ॥ आयाति रौद्रः पुरुषोऽपराह्ने कुमारिकाभ्येति विकालकाले || भुजिक्रियायां नृपतिप्रसादः पल्लीरुते वह्निभयं प्रदोषे ।। १५ ।। यामे द्वितीये पृथिवीशवार्ता निधानलाभः प्रहरे तृतीये ॥ स्यात्कुड्यमत्स्ये रटति प्रतीच्यां निशावसाने वपुषोऽवसानम् ॥ १६ ॥ ॥ टीका ॥ स्यात् । तृतीयप्रहरे कृतस्वरायां पल्लयां मृत्युर्मरणं स्यात् । चतर्थे प्रहरे कृतस्वरायां गृहगोधिकायां व्याधिः स्यादिति प्रत्येकं संबध्यते ॥ १३ ॥ प्रभातकाले इति ॥ प्रभातकाले प्रतीच्यां पश्चिमायां ककुभि दिशि पल्लीरुते अपूर्वः आचार्यवर्यः समुपैति । दिनस्य आद्यप्रहरे प्रदेशे शांतिर्भवति । मध्यदिने पल्लीरुतेऽर्थहानिः स्यात् ॥ १४ ॥ आयातीति ॥ अपराह्न पल्लीरुते रौद्रः पुरुषः आयाति । विकालकाले च पल्लीरुते कुमारिकाभ्येति । “दिनावसानमुत्सूरो विकालशबलावपि " इति हैमः। तथा भुजिक्रियायां भोजनकाले पलीरुते नृपतिप्रसादः स्यात्।'प्रदोषे रजनामुखे पल्लीरुते वह्निभयं भवति । प्रदोषप्रथममहरे रजन्या इत्यर्थः ' प्रदोषो यामिनीमुखम्' इति हैमः ॥१५॥ यामे इति ॥ निशाया द्वितीये यामे कुडमत्स्ये प्रतीच्यां रति सति पृथिवीशवार्ता स्यात् । तथा तृतीये प्रहरे कुडमत्स्ये पश्चि ॥ भाषा ॥ पश्चिम में होय. तीसरे प्रहरम नैर्ऋत्य में बोले तो मृत्यु होय. चौथे प्रहर में नैर्ऋत्यकोणमें बोले तो . व्याधि होय ॥ १२ ॥ प्रभातेति ॥ प्रभातकालमें पश्चिमदिशा में पल्ली बोले तो अपूर्व आचार्यनमें श्रेष्ठ आवै दिनके प्रथम प्रहर में पश्चिम में बोले तो शान्ति होय. दूसरे प्रहर में पश्चिम बोलै तो अर्थकी हानि होय ॥ १४ ॥ आयातीति ॥ तीसरे प्रहरमें बोले तो कोई क्रूर पुरुष आ. प्रहर में पश्चिममें बोले तो कुमारिका आवे कालमें पश्चिममें बोले तो राजाको अनुग्रह होय. प्रदोषकालमें पश्चिममें बोलै तौ होय. प्रदोष नाम रात्रि के प्रथम प्रहर कोई है ॥ १५ ॥ यामे इति ॥ रात्रि के दूसरे प्रह - र पश्चिमने बोले तो राजाकी वाती होय. और तीसरे प्रहरमें पश्चिममें बोले चौथे भोजन - अनिका भय तो धनको For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy