SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३७०) वसंतराजशाकुने-त्रयोदशो वर्गः।। महार्थलाभोऽरिपराजयश्च पक्षद्वये मूनि कृते भवेताम् ॥एकत्र पक्षद्वितयेऽथवापि विस्तारिते पिंगलया धनाईः।।१७५॥ महद्धनं देहजपक्षपुच्छप्रसारणाचंचुपुटेन पुंसाम् ॥ सुगंधिवस्तूनि वसु प्रभूतं घोणायकंड्यनतो ददाति ॥ १७६॥ललाटकंड्रयनतो नरस्य स्यात्पबंधो महती च कीर्तिः॥ एवंविधाः शोभनकायचेष्टाः स्युः पिंगलायाः शुभदाः सदैव ॥ ॥ १७७॥ चंच्चा पदा वा यदि वाममंगं कंडूयते सा शुभदानचेष्टा ॥ स्यादक्षिणस्यापि कलेवरस्य कण्डयनं वामपदा न भद्रम् ।। १७८॥ ॥ टीका ॥ महार्थेति ॥ पिंगलया पक्षद्वये मूर्ध्नि कृते सति महार्थलाभश्चारिपराजयश्च भवेताम् अथ वा एकत्र पक्षद्वितये विस्तारिते धनाईः स्यात् ॥१७५॥ महदिति ॥ चंचुपुटेन देहजपक्षपुच्छप्रसारणादेहजानां केशानां पुच्छस्य च प्रसारणात्पुंसां महद्धनं घोणायकंडूयनतः घोणायाःनासिकायाःअग्रस्य कंड्रयनतः "घोणानासाच नासिका" इत्यमरः। सुगंधिवस्तूनि प्रभूतं वसु च ददाति ॥ १७६ ॥ ललाटेति ॥ ललाटकंडयनतः नरस्य पट्टबंधः स्यात् महती च कीर्तिः स्यात् एवंविधायाः पिंगलायाः शोभनकायचेष्टाः सदैव शुभदाः स्युः॥ १७७ ॥ चंच्वति ॥ चंच्चा पदा चरणेन च यदि वाममंगं कंडूयते सा चेष्टा शुभदा न स्यात् दक्षिणस्यापि कलेवरस्य कंड्र. ॥ भाषा ॥ अलकार भूषणनको लाभ, और अन्यदेशते धनको आगम ये होय ॥ १७४ ॥ महा. थति ॥ जो पिंगटने अपने दोनों पंख मस्तकपै धरलिये होय तो महान् अर्थको लाभ. वैरीको पराजय होय. जो एक पंख अथवा दोनों पंख फैलाय दिये होय तो धनकी ऋद्धि होय ॥ १७५ ॥ महद्धनमिति ॥ जो चोंचकरके केश पंख पूंछ इने फैलाय दे तो पुरुषनक महान् धन देव. जो नासिकाके अग्रभागकं खुजावे तो सुगन्धवान् वस्तु और बहुतसों धन देव ॥ १७६ ॥ ललाटेति ॥ जो पिंगला ललाटकू खुजावे तो पट्टबन्धन न होय. और महान् कीर्ति होय पगलाकी ऐसी ऐसी सुन्दर देहकी चेष्टा सदा शुभकरवे वाली है ॥ १७७॥ चंच्चेति ॥ चोंचकरके वा चरणकरके जो बांये अंगकं खुजावे तो ये चेष्टा शुभकी देबेवारी नहीं है. ओर बायें पांवकरके दक्षिणदेहकू खुजावे तो कल्याण For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy