SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पिगलारुते शुभचेष्टाफलप्रकरणम् । (३६७) इति वसंतराजशाकुने पिंगलारुते संकीर्णप्रकरणं नवमम्॥९॥ उदीयमाणान्यथ पिंगलाया नैमित्तिकाशोभनचेष्टितानि ॥ नानाप्रकाराणि च तत्फलानि दत्तावधानाः शृणुतादरेण ॥ ॥ १६४॥ मुदं विहंगाऽगविलोकनेन स्पर्शन गल्लस्य सुखं मुखस्य ॥ भद्राणि भक्ष्यग्रहणात्फलानिक्रीडासुखं खेलनतो ददाति ॥१६॥ भवत्यभीक्ष्णं शुभमाभिमुख्ये संगो विहंगद्वयसंनिकर्षे ॥ रतौ रताप्तिः खलु पिंगलायाः परस्परं प्रेम च पुच्छकंपे ॥ १६६॥ ॥ टीका ॥ इति वसंतराजटीकायां पिंगलास्ते संकीर्णप्रकरणंनवमम् ॥ ९॥ उदीयेति ॥ यूयं पिंगलायाः नैमित्तिकाशोभनचेष्टितानि निमित्ते भवानि नैमित्तिकानि आसमताच्छोभनानि यानि. चेष्टितानि नानाप्रकाराणि तत्फलानि च शृ. णुत आकर्णयंताम् कीदृशा यूयं दत्तावधानाइति दत्तमवधानं यैस्ते तथा केन आदरेण अत्याग्रहेणेत्यर्थः ॥१६४॥ मुदमिति ॥ विहंगः अंगविलोकितेन मुदं ददाति गल्लस्य स्पशन मुखस्य मुखं ददाति भक्ष्यग्रहणादाणि फलानि ददाति खेलनतः की. डासुखं ददाति ॥ १६५ ॥ भवतीति ॥ आभिमुख्य संमुखे जाते सति अभीक्ष्णं निरंतरं सुखं भवति विहंगद्वयसंनिकर्षे संगः स्यात् पिंगलाया रतौ रताप्तिः सुरत ॥ भाषा ॥ इति वसंतराजशाकुने भाषाटीकायां पिंगलारुते संकीर्णप्रकरणं नवमम् ॥९॥ उदयति ॥ अब तुम पिंगलाके निमित्तमें हुये बहुत सुंदर चेष्टा तिने और नानाप्रकारके उनचेष्टानके फल तिने एकाग्रचित्त होय आदरपूर्वक सुनो ॥ १६४. ॥ मुदमिति ॥ पिंगल अंगकू देखतो होय तो हर्ष करे. और कपोलकू स्पर्श कस्तो होय तो मुखकू सुख करे. और भक्ष्यकू ग्रहण करे होय तो कल्याण फल देवै. और क्रीडा कर. तो होय तो क्रांडासुख देवे ॥ १६५ ॥ भवतीति ॥ जो पिंगल संमुख होय तो निरंतर सुख करे. जो पक्षीनके समीपमें बैठो होय तो काऊको संग करावे. जो पिंगल पिंगलातूं रति करतो होय तो संभोगकी प्राप्ति करै. जो पूंछकू कंपायमान करतो होय तो परस्पर For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy