________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३५५ )
पिंगलारुते चतुःसंयोगफलमकरणम् । भौमान्नभोजोऽनिलजोऽथवा स्यादाशां प्रदर्श्य प्रतिहंति कार्यम् ॥ भवंति भौमाप्यविनाकृतानि शस्तानि वाय्वग्निनभोरुतानि ॥ ११८ ॥ कार्ये स्त्रियाः शोभनमनिजातमनग्निजाद्यौ मरुदंबरोत्थ ॥ शंसंति कार्येषु शुभेषु शांतान्दीतान्भयादौ शुभदान्वदंति ॥ ११९ ॥ शांतस्वरौ पार्थिववारुणाख्यो दीप्ता-, भिधौ पावननाभसौ तु ॥ स्यात्तैजसस्तु द्वितयावलंबी येनावितस्तस्य फलं ददाति ॥ १२० ॥ अतिप्रभूता यदमी विमिश्राः शब्दा यथासंभवमुच्यमानाः ॥ तेनात्र दिङ्मात्रकमेव तेषामुक्तं स्वरज्ञैः स्वयमन्यदूह्यम् ॥ १२१ ॥ ॥ टीका ॥
भौमादिति ॥ अथ भौमान्नभोजः अनिलजो वा स्यात्तदा आशां प्रदर्श्य कार्य प्रतिर्हति भौमाप्यविनाकृतानि भौमाप्यशब्दरहितानि वाय्वग्मिनभोरुतानि शस्तानि भवति ॥ ११८ ॥ कार्य इति ॥ स्त्रियाः कार्येऽभिजातं शोभनं भवति मरुदंबरोंअनमिजाद्याविति अनभिजः अभिव्यतिरिक्तःस्वरः स एव आद्यो ययोस्तौ स्वनौ कायें शोभनावित्यर्थः । शुभेषु कार्येषु शांताञ्छंसंति भयादौ दीप्ताच्छुभदान्वदति ११९ शांतस्वराविति ॥ पार्थिववारुणाख्यौ शांतस्वरौ पावननाभसौ दीप्ताभियौ भवतः तेजसस्तु द्वितयावलंबी स्यात् येनान्वितः तस्य फलं ददाति ॥ १२० ॥ अतिप्रभूता इति ॥ यद्यस्मादमी विमिश्राः शब्दा यथासंभवमुच्यमाना अतिप्रभूता भवंति
॥ भाषा ॥
सिद्धिकं प्राप्त होय ॥ ११७ ॥ भौमादिति ॥ भौमशब्दसूं आकाशनको और पवनको शब्द होय तो आशा दिखाय करके कार्यकूं नाश करे. पिंगलके भौम आप्यविना पवन, अग्नि, आकाश ये शब्द किये हुये होंय तो शस्त जानने ॥ ११८ ॥ कायें इति ॥ स्त्री कार्यमें अग्नि हुयो शब्द शोभन है. और अग्नि शब्द आदिमें नहीं होय पवन आकाश इनते हुये शब्द होंय तो कार्यमें शुभ है. और शुभकार्यनमें शांतशब्दनकूं श्लाघा करे हैं. और भयादिक कार्यनमें दीप्तस्वर शुभके देबेवारे कहे हैं ॥ ११९ ॥ शांतस्वराविति ॥ पिंगला के पार्थिव वारुण ये दोनों शांतस्वर हैं. और पवनको आकाशको ये दोनों दीप्तस्वर हैं. और तेजस स्वर तो दोनोंनकूं अवलंबनकरें है. तैजस जा स्वर करके युक्त होय ताको फल देवेहै ॥ १२० ॥ अतिप्रभूता इति ॥ ये मिलवांशब्द हैं जो पिंगल यथा
For Private And Personal Use Only