________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३५२) वसंतरानशाकुने त्रयोदशो वर्गः । धरांबुवातांबरजा निनादाः कुर्वन्ति लब्धस्य धनस्य नाशम् ॥ भूम्यंबुजौ द्वौ नभमारुतौ द्वौ लाभात्परं दुःखमुपानयंति ॥३०६॥धरासमीरांबुनभोरवैस्तु स्त्रीभ्यः शुभं स्यात्कलहाच्च सिद्धिः ॥ भूमारुतव्योमजलोत्थशब्दैभिः कलंगेंहमुपैति रोगी ।।१०७॥ महोमरुध्योमहुताशशब्दैरायात्यरातिः समरस्तथा स्यात् ॥ भूव्योमतेजोमरुतां खैः स्यात्सविग्रहं बन्धनमाग्रहेण ॥१०८॥ क्षोणीसमोरांबुहुताशनाद्ययुद्धेन सेनापतिमृत्युमाहुः ॥ अंभोऽग्निवातांबरजैर्भवेतां परस्य कार्येण विरोधमृत्यू ॥१०९॥
॥ टीका ॥ ॥ १०५॥ धरोब्बिति ॥ धरांबुवातावरजा निनादाः लब्धस्य धनस्य नाशं कुर्व. न्ति भौमाभसौ द्वौ च रवी तथा नभोमारुतौ द्वौ लाभात्परं दुःखमुपानयंति ॥ १०६ ॥ धरासमोरेति ॥ धरासमीरांबुनभोरवैः स्त्रीभ्यः शुभं स्यात् कल. हाच सिद्धिः भूमारुतव्योमजलोत्थशब्दैः कलेलाभः स्यात्तथा रोगी गेहमुपै ति ॥ १०७ ॥ महीति ॥ महीमरुद्योमहुताशशब्दैः अरातिः शत्रुः आयाति तथा समरः स्यात् भूव्योमतेजोमरुतां रवैराग्रहेण सविग्रह बन्धनं भवति ॥ १०८ ॥ क्षोणीति ॥ क्षोणीसमीरांबुहुताशनायैः शब्दैः युद्धेन सेनापतिमृत्युमाहुः अंभोमिवातावरजैः परस्य कार्येण विरोधमृत्यू भवेताम् ॥ १०९ ।।
॥भाषा॥ ॥ धराम्बिति ॥ जो पिंगल पृथ्वी, जल. पवन, आकाश ये शब्द करे तो प्राप्त हुये धनको नाश करे. और पृथ्वी जल ये दोनों और आकाश मारुत ये दोनों होय तो प्रथम तो लाभ करावे. ता पीछे दुःख करावे ॥ १०६ ॥ धरासमीरेति ॥ पिङ्गलके पृथ्वी, पवन, जल, आकाश इनशब्दनकरके त्रिनते शुभ होय. और कलहतें सिद्धि होय. और पृथ्वीमारुत, आकाश, जल इनते हुये जे शब्द इनकरके कलहमें लाभ होय और रोगी घरकू आवै ॥ १०७ ॥ महीति ॥ पृथ्वी, पवन, आकाश, अग्नि इनशब्दन करके वैरी आवे और संग्राम होय. और पृथ्वी, आकाश, तेज, पवन इनके शब्दनकरक विग्रहसहित आग्रह करके बंधन होय ॥ १०८ ॥ क्षोणीति ॥ पृथ्वी, पवन, जल, अग्नि इन शब्दनकरके युद्ध में सेनापतिकी मृत्यु होय, और जल, अग्नि, वात, आकाश ये शब्द पिंगलके होय १ इदमसाध्वेव ।
For Private And Personal Use Only