SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३४४) वसंतराजशाकुने त्रयोदशो वर्गः। अन्यो ध्वनिः पार्थिवनादयोर्यो मध्यस्थितोऽसौ शुभदो विशेषात् ॥ यश्चान्ययोः कश्चन मध्यवर्ती न क्वापि कार्ये शुभदं तमाहुः ॥७३॥ · इति पिंगलारुते दिसंयोगस्वरफलप्रकरणं षष्ठम् ॥६॥ एवं द्वियोगा निनदा यथावत्फलं च तेषां कथितं समस्तम् ॥अथ त्रिसंयोगसमुद्भवानां ब्रूमः फलं पिंगलजल्पितानाम् ॥७४ ॥ मध्यतो भवति पार्थिवाप्ययोतिजो गगनजोड थवा खः॥ स्यात्तदा प्रसवतां धनक्षयो निश्चयेन मरणं च देहिनाम् ॥ ७॥ ॥ टीका ॥ शुभेषु कार्येषु शुभाय प्रदिष्टाः ॥७२॥ अन्यो ध्वनिरिति । अन्यो ध्वनिः पार्थिवनादयोयों मध्यस्थितः असौ विशेषात् शुभदो भवति अनयोर्यः कश्चन मध्यवर्ती तं वापि कार्य शुभदं न आहुः ॥ ७३ ॥ इति वसंतराजटीकायां पिंगलारुते द्विसंयोगस्वरप्रकरणं षष्ठम् ॥ ६ ॥ एवमिति ॥ एवममुना प्रकारेण द्विसंयोगा निनादा यथावत्फल च तेषां समस्तं कथितम । अथ पिंगलजल्पितानां त्रिसंयोगसमुद्भवानां फलं ब्रूमः॥७४॥मध्यत इति ॥ पार्थिवाप्ययोर्मध्यतः वातजः अथवा गगनजो रवः स्यात्तदा प्रसवतामुत्पवशीलानां देहिनां निश्चयेन धनक्षयः मरणं च स्यात् ॥ ७५ ॥ ॥भाषा॥ देवेवारे जानने ॥ ७२ ॥ अन्यो ध्वनिरिति ॥ और कोई ध्वनि पार्थिव नादनके मध्यमें स्थित होय तो ये विशेषकरके शुभको देवेवारो हैं. जो और ध्वनिनमें पार्थिवनाद मध्यवर्ती होय तो ये कोई कार्यमें शुभको देवेवारो नहीं कहै हैं ॥ ७३ ॥ इति पिंगलारुते द्विसंयोगफलप्रकरणं षष्ठम् ॥ ६ ॥ ॥ एवमिति ॥ याप्रकारकरके द्विसंयोगशब्दनके फल समस्त कहे अब पिंगलपक्षीके कहेहुये त्रिसंयोग करके हुये जे स्वर तिनके फल कहै हैं ॥ ७४ ॥ मध्यत इति ॥ पार्थिव आप्य इन शब्दनके मध्यमें वातते हुयोशब्द होय वा गगनते हुयो शब्द होय तो प्रसवनामबा. लक जिनके हुये होय उनके धनको क्षय होय और देहधारीनको मरणनिश्चयोय ॥ ७९ ॥ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy