SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "दाका॥ ( २२८) पसतराजशाकुन त्रयादशा वगः । प्राच्यां च धेनुर्दिवसाधयामात्स्यायाममात्र दहनस्य शब्दः निशाधयामद्वितये स गर्भो वंध्यो निशादिप्रहरद्वये तु ॥ ॥ ५३॥ अर्धाधिकाद्यामयुगादिनांतं यावद्भवत्यंबुरवोत्र गर्भः ॥ दिनस्य मध्येऽस्तमये च धेनुः प्राच्यां तथारव्युदये प्रतीच्याम् ॥५२॥ महानिशायां जलजश्च वंध्यो गर्भो न भोजो दिनतुर्ययामे ॥ वंध्यो दिनादौ रजनीतृतीये यामे दिने शास्तमये च धेनुः ॥५३॥ धेनुर्निशायाः प्रथमे द्वितीये यामे तृतीये त्वथ गर्भसंज्ञः ॥ वंध्यश्चतुर्थे प्रहरे प्रतीच्यां पिंगध्वनिर्मारुतनामधेयः॥ ५४॥ ॥ टीका ॥ वंध्यसंज्ञः स्यात् ॥ ५० ॥ प्राच्यामिति ॥ दिवसाधयामाद्याममात्रं यावदहनस्य शब्दो धेनुसंज्ञः स्यात् निशाद्ययामद्वितये रात्रौ प्रथमप्रहरद्वये यः दहनशब्दः सः गर्भसंज्ञः स्यात् तथा निशांत्यप्रहरद्वये तु स वंध्यसंज्ञः स्यात् ॥ ५१ ॥ अर्थाधिकादिति ॥ अर्धाधिकायामयुगादारभ्य निशांतं सार्धप्रहरं यावदंबुरवः अत्र गर्भसंज्ञः स्यादिनस्य मध्ये तथाऽस्तमये च प्राच्यां धेनुसंज्ञःस्यात् तथारव्युदये प्रतीच्या पश्चिमायां धेनुसंज्ञः स्यात् ॥ ५२ ॥ महानिशायामिति ॥ महानिशायां निशीथे जलजश्च वंध्यः स्यात् तथा नभोजः नभसो जातः नभोजः दिनतुर्य यामे गर्भसंज्ञः स्यात् । तथा रजनीतृतीययामे दिनेशास्तमये सूर्यास्तमये च धेनुर्भवति ॥५३॥ धेनुरिति ॥ मारुतनामधेयः पिंगध्वनिः प्रतीच्या निशायां प्रथमे ॥भाषा ॥ ॥ प्राच्यामिति ॥ दिवसके अर्धयामते याममात्रतकदहनको शब्द धेनुसंज्ञकहै. और रात्रिके प्रथमयाममें और द्वितीययाममें दहनशब्दकी गर्भसंज्ञा है. और रात्रिके जातके टोय प्रहर तिनमें दहनशब्दकी वंध्यसंज्ञा है ॥ ५१ ॥ अर्धाधिकादिति ॥ दिवसके अर्थको यामयुग जो मध्याह्न तासूं ले जब ताई दिनको अंतहोय तब ताई अंबुशब्दकी गर्भसंज्ञाहै. और दिनके मध्यमें और सायंकालमें पूर्वदिशामें जल शब्दकी धेनुसंज्ञा है. और सूर्यके उदयाये पश्चिमदिशामें जलशब्दकी धेनुसंज्ञाहै ॥ ५२ ॥ महानिशाया मिति ॥ अर्धरात्रिमें जलशब्दकी वन्य संज्ञाहै. और दिनके चौथे प्रहरमें आकाश शब्दकी गर्भसंज्ञाहै. और दिनकी आदिमें आकाशकी वंध्य संज्ञाहै. और रात्रिके तीसरेप्रहरमें और सूर्य के अस्तसमयमें आकाटा शब्दकी धेनुसंशा ॥ ५३॥ धनुरिति ॥ पिंगलको मारुत नाम For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy