SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पिंगलारुते स्वरमात्राप्रकरणम् । (३३३) स एकमात्रश्चिगिति ध्वनियों मवेदिमावश्चिरुहीत्यपीह ॥ मात्रात्रयं स्यात्कुरुरुध्वनौ च स्यात्कीचिकीचीति लघुश्चतुर्थकः ॥ ३३ ॥ अभिन्नरूपैश्चरति स्वरैस्तु यः पञ्चभिः स्यात्स तु पंचमात्रः ॥ एवंविधानंबरनामधेयान्पंचस्वरान्मुंचति पिंगपक्षी ॥ ३४ ॥ यः संवतो मात्रकपंचकेन स्वरस्त्रिरुक्तः स लघुः प्रदिष्टः ॥ षोढोदितो यः कथितः स दर्घिः प्लुतः स तु स्यानवधोदितो यः॥३५॥ निःस्वनैर्लघुगुरुप्लुतसंज्ञैः पिंगलेन विहितः पुरुषाणाम् ॥ तुच्छमध्यसकलानि फलानि स्युःक्रमादिति वदन्ति महांतः ॥३६॥ ॥ टीका॥ चिच्चीच चिचिचिचि चीकुचीविति ॥ ३२ ॥ स एकमात्र इति ॥ एकमात्रः चिगिति ध्वनिः स्यात् ॥ चिरु इत्यपिद्विमात्रः स्यात् ।कुरुरुध्वनौ मात्राम्यं स्यात्। लघचतुर्थकः चिकचिकीति किश्चु इति मतांतरे ध्वनिः स्पात् ॥ ३३ ॥अभिन्नइति। अभिन्नरूपैः पंचभिः स्वरैर्यश्वरति स पंचमात्रः स्यात् । एवंविधानंबरनामधेयान्पंच स्वरान्पिगलपक्षी मुंचति ॥ ३४ ॥ यः संवृत इति ॥ यो मात्रिकपंचकेन संयुतः स्वरः त्रिरुक्तः स लघुः प्रदिष्टः। यः षोढा षड्वारमुदितः सदीर्घः। यो नवधा उदितः सः प्लुतः ॥३५॥ निः स्वनौति।लघुगुरुप्लुतसंज्ञैः स्वरैः पिंगलेन विहितैः ॥ भाषा ॥ है ॥ ३२ ॥ स एक मात्र इति ॥ चिर ये एक मात्र ध्वनि है. चिरु ये दोय मात्रावान् शब्द है. और कुरुरु ये तीनमात्राको शब्दहै और किचिकिचि ये चार लघूनकरके चतुर्मात्र शब्द है ।। ३३ ॥ अभिन्नरूपैरिति ।। जो पक्षी अभेदरूप पांच स्वरनकरके उच्चारण करे वो पंचमात्रस्वर होयहै. ऐसे ऐसे अंबर नाम पांच स्वर पिंगजपक्षी बोले है ॥ ३४॥ यःसंवृत इति॥ जो. पांचमात्रा करके संयुक्त स्वरहै. तीन पोत कह्यो होय तो वाकी लघुसंज्ञा है, जो छै पोत कह्यो होय बाकी दीर्ब संज्ञा है. और जो नौपोत कह्यो होय वाकी प्लुतसंज्ञा है ॥ ३५ ॥ निःस्वनैरिति विपक्षीकरके कहे हुये लघुगुरुप्लुत ये तीन संज्ञा जिनकी ऐसे स्वरन करके पुरुषनकं तुब्ध म, उत्तम ये तीन प्रकारके फल होय है. ये महांतजन कहैहैं ! ३६ ॥ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy