SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३१८) वसंतराजशाकुने-त्रयोदशो वर्गः। एकादशभिराख्यातं बलिसंज्ञं च सप्तमम् ॥ पिंडत्रयविधानाय चतुर्दशभिरष्टमम् ॥१॥ पिंडाष्टकाभिधानार्थ नवमं यदुदाहृतम् ॥ अंत्यप्रकरणं तचं वृत्तान्येकादशैव हि ॥५॥ नव प्रकरणान्येवमाहुर्बलिभुजो रुते ॥ सामस्त्येन च वृत्तानामेकाशीत्यधिकं शतम् ॥६॥ - इति वसंतराजशाकुने द्वादशो वर्गः संपूर्णः ॥ १२॥ निशाचरः पत्ररथः पृथिव्यां यः पिंगलेति प्रथिताभिधानः।। उत्पादिताश्चर्यपरंपराणि निरूपयामः शकुनानि तस्य ॥१॥ ॥ टीका ॥ शभिः स्वरप्रकरणं षष्ठमुक्तं भवति ॥ ३ ॥ एकादशेति सप्तमं बलिसंज्ञमेकादशभिवृत्तैराख्यातमष्टमं चतुर्दशभिर्वृत्तैः पिंडत्रयविधानाय भवति ॥ ४ ॥ पिंडाष्टकेति ॥ पिंडाष्टकाभिधानार्थ नवममंत्यप्रकरणं यदुदाहृतं तत्र वृत्तान्येकादश भवंति ॥ ५॥ नवेति ॥ एवममुनाप्रकारेण बलिभुजो रुते नव प्रकरणान्याहुः । विपश्चित इति शेषः । सामस्त्येन च वृत्तानाम् एकाशीत्यधिकं शतं मतम् ॥६॥ वसंत इति ॥ वसंतराजशाकुने विचारितेत्र वायसः शेषाणि विशेषणानि पूर्ववत् ॥ इति शकुंजयकरमोचनादि-सुकृतकारि महोपाध्याय श्रीभानुचंद्रविरचितायां वसंतराजशाकुनटीका काकरते द्वादशो वर्गः समाप्तः॥१२॥ निशाचर इति ॥ तस्य शकुनानि वयं निरूपयामः । कीदृशानि उत्पादिताश्चर्य परंपराणीति उत्पादिताः प्रकटीकृता आश्चर्य चित्रं तस्य परंपराः श्रेणयो यै ॥भाषा ॥ को प्रकरण कयाहै ॥ ३॥ एकादशेति ॥ सातमो एकादशश्लोकारकं बलिसंज्ञकप्रकरण कह्योहै। ॥ ४॥ पिंडाष्टकेति ॥ पिंडाष्टकके नामके अर्थ अंत्यको नवमो प्रकरण एकादश श्लोकनकरके कह्यो है ॥ ५ ॥ नवेति ॥ या प्रकार काकरुतमें नौ प्रकरण कहेहैं. तिनमें समस्त श्लोक एक सौ इक्यासीहैं ॥ ६॥ इति श्रीजटाशंकरतनयज्योतिर्विच्छीधरविरचितायां वसंतराजभाषा कायां काकरुते द्वादशो वर्गः समाप्तः॥ १२ ॥ निशाचर इति ॥ जो रात्रिमें विचरैहै पंखजाके रथ और पृथ्वीमें पिंगल या नामकर प्रसिद्ध है ता पिंगलपक्षीके चित्रविचित्र आश्चर्यपरपंराकू प्रकट करनेवाले शकुन हम For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy