SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काकरुते पिंडप्रकरणम् । (३०७) इति वसंतराजशाकुने काकरुते स्वरप्रकरणं षष्ठम् ॥६॥ हितं नरेभ्यो मुनिभिः पुराणैर्ज्ञानं यदुक्तं बलिपिंडयुक्त्या ॥ तदुच्यते संप्रति येन काका वदंति सत्यं बलिलाभतुष्टाः॥ ॥ १४६॥अदक्षिणस्यां दिशि यत्र काकैर्युक्तो भवेत्क्षीरतरुः प्रभूतैः ॥ गत्वा निवृत्तेऽहनि तत्र काका निमंत्रणीयाबलिपिंडभोज्यैः ॥ १४७॥ प्रातस्ततः क्षीरतरोरधस्ताद्विशोध्य लिंपेनवगोमयेन ॥ भूमिप्रदेशं चतुरस्रमस्य मध्येऽर्चयेद्ब्रह्ममुरारिभानून् ॥ १४८॥ ॥टीका॥ इति शर्बुजयकरमोचनादिसुकृतकारिमहोपाध्याय श्रीभानुचंद्रगणिभिर्विचि तायां वसंतराजटीकायों काकरते स्वरप्रकरणं षष्ठम् ॥६॥ हितमिति ॥ मुनिभिः पुराणैः बलिपिंडयुक्त्या नरेभ्यो हितं यदुक्तं संपति तदु. च्यते । येन बलिलाभतुष्टाः काकाः सत्यं वदंति ॥ १४६ ॥ अदक्षिणस्यामिति ॥ यत्र अदक्षिणस्यां दिशि प्रभूतैः काकैर्युक्तः क्षीरतरुभवेत् निवृत्तेहनि तत्र गत्वा बलिपिडभोज्यैः काका निमन्त्रणीयाः॥१४७ ॥ प्रातरिति ॥ ततःप्रातः क्षीरतरोरधस्ताद्भूमिप्रदेशं विशोथ नवगोमयेन लिंपेत् अस्य मध्ये चतुरस्त्रं मण्डलं कुय्या || भाषा॥ शब्दकरके कलह होय २८ केतकेतं या शब्दकरके रत्नकी हानि होय २९ कुरुनु कुरुनु या शब्दकरके श्रीको समागम होय ३० कुलकुल या शब्दकरके वस्त्रको लाभ होय ३१ सेकंके या शब्दकरके सुहृजननको आगमन कहैहै .॥ ३२ ॥ इति श्रीनटाशंकरतनयज्योतिर्विच्छोपरविरचितायां वसंतराज भाषाटीकायां काकरते स्वरप्रकरणं षष्ठम् ॥ ॥६॥ हितमिति ॥ सनातन मुनिने बलिपिंडकी युक्तिकरके जो ज्ञान को हैं ताय कहै हैं ज करके बलि पिंडके लाभकर तुष्ट हुए काक सत्य कहै।।१४६॥अदक्षिणस्यामिति॥ दक्षिणदिशाविना और दिशामें काकनकरके युक्त होय दूध जामेंसू निकसतो होय तहां सायंकालकू जाय बलिपिंड दे करके काकनको निमंत्रण करै ॥ १४७ ॥ प्रातरिति ॥ ता पीछे प्रात:काल दूध जामेंसू निकसै वा वृक्षके नीचे नवीन गोबरतूं पृथ्वीकू पहले बुहारी देकर फिर लीप वा चौका चतुरस्रमंडल कर मंडलमें ब्रह्मा, विष्णु, सूर्य इनको पूजन करै ॥ १८ ॥ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy