SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २७०) वसंतराजशाकुने-द्वादशो वर्गः। नैर्ऋत्यभागे च यदि प्रभाते करोति काकः सहसा विरावम्।। क्रूरं ततः कर्म किमप्युपैति द्यूतागमे मध्यमिका च सिदिः॥ ॥ १६ ॥ प्रातः प्रतीच्यां यदि रौति काको ध्रुवं तदा वर्षति वारिवाहः ॥ स्त्रीवस्त्रभूभृत्पुरुषागमश्च कलिः कलत्रेण समं तथा स्यात् ॥ १७ ॥ ध्वाक्षे सशब्दे पवनालयस्थे वस्त्रानपानाभिमतागमाः स्युः ॥ पांथागमो ब्राह्मणवृत्तिनाशः स्यादन्यदेशे गमनं स्वदेशात् ॥१८॥ दिश्युत्तरस्यां सरवः प्रभाते निरीक्ष्यमाणो बलिभुङ् नराणाम्।। ददाति दुःखं भुजगाच भौति दरिद्रतां नष्टधनेष्वलाभम् ॥१९॥ ॥टीका ॥ पुनः रम्येण स्वरेण रुवनिष्टागमयोषिदाप्तीः च ॥ १५ ॥ नैर्ऋत्य इति यदि नैर्ऋत्यभागे प्रभाते काकःसहसा क्रूरं विरावं करोति तदा किमपि कर्म उपैति दंडागमो भवति कार्यस्य च सिद्धिर्मध्यमिका स्यात् ॥ १६ ॥ प्रातरिति । यदि प्रातः प्रतीच्या पश्चिमायां काकः रौति तदा ध्रुवं वारिवाहः वर्षति तथा स्त्रीभृत्यभूभृत्पुरुषागमश्च स्यात् कलत्रेण समं कलिश्च ॥१७॥ ध्वांक्ष इति ॥ पवनालयस्थे ध्वाक्षे सशब्दे सति वस्त्रानपानाभिमतागमाः स्यु तथा पांथागमः ब्राह्मणवृ. त्तिनाशः स्वदेशादन्यदेशे गमनं स्यात् ॥१८॥ दिशीति ॥ यदि उत्तरस्यां दिशि प्रभाते सरवः बलिभुङ्गिरीक्ष्यमाणः स्याचदा जनानां दुःखं ददाति भुजगाच्च भीति ॥ भाषा॥ शामें काक शब्द करे तो अतिदुःख होय. और कठोरशब्द करे तो रोगीकूँ मृत्यु करै और मधुरस्वर करके इष्टजनको आगम, और स्त्रीको प्राप्ति करै ॥ १५ ॥ नैर्ऋत्य इति ॥ जो काक प्रभातसमयमें नैर्ऋत्यकोणमें क्रूर शब्द करे तो कोई दंड मिलै. और कार्यकी सिद्धि मध्यम होय ॥ १६ ॥ प्रातरिति ॥ जो काक प्रात:काल पश्चिमदिशामें शब्दकरे तो निश्चय मेघवर्षा करे, और स्त्री वस्त्र राजा वा कोई पुरुष इनको आगम होय. और स्त्रीकरके कलह होय ॥ १७ ॥ ध्वाक्ष इति ॥ वायव्यकोणमें काक बोले तो वस्त्र अन्न पान वांछितको आगमन होय, और पाथको आगम होय. और ब्राह्मणकी वृत्तिको नाश होय. अपने देशते अन्यदेशमें गमन होय ॥ १८ ॥ दिशीति ।। जो काक उत्तर दिशामें शब्द करतो दीखे तो मनुष्यन• अति दुःख देवे. और सर्पते भीति करे. दरिद्रता करे. For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy