________________
Shri Mahavir Jain Aradhana Kendra
(२६)
विषयाः
ततः शुनामुपहाराभ्यर्चनंश्लो. द्व. अब्दाद्यवर्धिकार्येषुविदध्यात् श्वविमोचनं कृत्वा तस्य चेष्टाऽवलोकनीया
हस्तेन दक्षिणनेत्रोद्घाटनफलं दक्षिणनकरेणअंगानांकंडूयनस्य फलं त्रिभिः ठोकैः दक्षिणचरणात्थैः उदरलिखेत्तत्फलं
शुन: दक्षिणवामचेष्ट फलंयुग्मेन शुनः शतिदीप्तादिभेदैः फलंत्रिभिःश्लोकैः
राज्याधिकारप्रकरणम् ।
राज्यादिकार्येषुशुनश्चेष्टानिरूप्यते ४२८ २
दक्षिणेन करेणांगं कंड्यमानस्य शुनःफलो
वरकन्ययोः परस्परपरीक्षार्थशुनटावलोकनं शुनः दक्षिणचेष्टायाविवाहः शुन्यासमंकेलिरतं शुभं दक्षिणवामांगकंडूयन फले श्वादक्षिणांघ्रिमुत्क्षिप्य मणिकेऽम
मूत्रक्षिपतितस्य फलम् निजानिवमांगानिकर्षतः शाला
वसंतराजशाकुनसारांशानुक्रमणिका ।
दीनिविशतः शुनः फलं वरणोद्यतस्याभिमुखोऽभ्युपैतितस्यशुनः फलं शुनः नासिकाग्र कंडूयनफलं विट्शयनादिकुर्वतः शुनः फलं
शुनोमैथुनादीनां फलं शुन:वामचेष्टादिफलं शुनः जिह्वामार्जनादिफलं निजमूत्रास्वादनफलम्
www.kobatirth.org
विषया:
४२६ ५/७
वामांघ्रिणाकंठादीनांस्पर्शनफलं ४२७ १ १४ वरकन्ययोः शुनः दक्षिणवामचेष्टा
फलम्
पत्र पं० श्लो०
४२७ ३ १५
४२९ ४३०
॥ इति राज्याधिकारः ॥
४२८ ३५ द्यूतफलम्
४२९ १
वचेष्टितेषिवाहप्रकरणम् ।
३।१
४३१ ११५
१६
१९
४३० ३ २३ शुभप्रदेशेमूत्र फलं
२४
४३० ५/७
२६
४३२ २ २९
४३३ ५
४३३
७
द्यूतेशुनः कासहिकादीनांफलं
शुनः अवामवामचेष्टाफलयुग्मेन २२ विवमनादिफलं
शुन: क्रीडाफलं
४३२ ३ ३० ४३२ ५ ३१
४३३ १ ३२
Acharya Shri Kailassagarsuri Gyanmandir
४३३ ३ ३३
शुनः देशला भादिचेष्टाफलं शुनः शिरःस्पर्शनफलम् हलादीनिगृहीत्वायातुः पुंसः वामादिफल्म्
देशलाभादिप्रकरणम् ।
दक्षिणांकडूनफलं दक्षिणवामचेष्टाफल्युग्मेन शुनः गर्तादिप्रवेशनफलं चंद्रदृष्ट्वा शब्दंकरोतितस्य फलं
शुनकोत्तमस्य वर्षानिमित्तचेष्टा: नेत्रोद्घाटन नाभ्यास्वाद० फलं शुनः जले निमज्जनभ्रमणादिफलं शुनः जृंभागगनविलोकनाऽश्रुपात नेफलं 'तृणादिस्थशुनः रोदनफलम् तोयान्निर्गत्य तटमधिरुह्यदेह कंपन
फलम् उच्चप्रदेशमधिरुह्य र विमीक्षमाणोभ पतितस्यफलं
शुनः केनचिद्दोषेण अवृष्ट्यादिफल
३४
३५
४३४
१
३६ सैन्यद्वयस्यमंडलचेष्टितेनयुद्धं ४३४ ३ ३७ त्रिपिंडस्थापनेनयुद्धजय भंगानां
४३४ ५ ३८ ४३५ १ ३९
४३५ ३ ४०
पत्र पं० छो०
४३५ ५ ४१
For Private And Personal Use Only
ज्ञानम् शुनः शांतप्रदीप्तचेष्टयो: फलं शुनः शब्दादीनां फलम्
४३६ १ ४२
वचेष्टितवृष्टिप्रकरणम् ।
४३६ ४ ४३
४३६ ६ ૪૪
४३७
१ ४५
४३७ ३ ४६
४३७ ५ ४७ ४३७
४३८ ७1१
४३८ ३ ५०
४३८ ५ ५१
४३८ 9 ५२
४३९
४३९
४३९
४४०
४४० ૪ ५८ ४४० ६ ५९ ४४१ १ ६०
४४१
३ ६१ ૪૪૧ ५ ६२
४४१
युद्धप्रकरणम् ।
४४२
४४२
१ ५३
५४
३३५ ५५
७ ५६
१ ५७
४४२
1.
. ६३
१ ६४ ३.६५
६ ६६
४४३ १ ६७ ४४३ ३ ६८ ४४३५६९