SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्षिविचारप्रकरणम्। अनेन मन्त्रेण विधाय सम्यक्पूजोपहारः पुरुषो यियासुः ॥ अभ्यर्चयेदुद्यतकार्यसिद्धिं ज्ञातुं विशेषाद्विहगेषु चाषम् ॥ ॥२॥ प्रदक्षिणं स्वस्तिकमध्यगत्या गृहीतभक्ष्यो विदधाति चापः॥ अभीष्टलाभाय यदा तदास्य सर्वत्र शस्तं रुतमीक्षणं च ॥३॥ चापं व्रजंतं यदि दक्षिणेन काको जयेत्पांथपराजयः स्यात् ।। चाषोऽथ काकं जयति प्रदिष्टस्तदाध्वगानां विजयो विदेशे ॥४॥ ॥ टीका॥ यदभिमतं तदर्थमित्यर्थः कीदृशं त्वां स्वर्णचूडमाणिकंठविशोकमिति स्वर्णस्य चूडा यस्य स तथा मणिः कंठे यस्य स तथा विगतः शोको यस्मात्स तथा पश्चात्कर्मधारयः। स्वस्ति काख्यामिति स्वस्तिक इति आख्या यस्य स तथा अपराजितसंज्ञमपराजिता संज्ञा यस्य सः तं नंदिवर्धनं नन्दिरानंदस्तेन वर्धते यः स तथा अशोकमिति शोकवर्जितम् ॥ १॥ अनेनेति ॥ यियासुः पुरुषः उद्यतकार्यसिद्धिं ज्ञातुं विशेषाद्विहगेषु चापम् अभ्यर्चयेत् कैः अनेन पूर्वोक्तेन मंत्रेण सम्यक् स्तुति विधाय पूजोपहारैरिति पूजा चंदनादिः उपहारो बलिस्तैरित्यर्थः ॥ २॥ प्रदक्षिणमिति ॥ यदि चापः स्वस्तिकमध्यगत्या गृहीतभक्ष्यः सन् प्रदक्षिणं विदधाति तदाऽभीष्टला. भाय स्यात् । एतस्य सर्वत्र रुतमीक्षणं च शस्तम् ॥ ३ ॥ चामिति ॥ यदि दक्षिन चापं व्रजंतं काको जयेत् तदा पांथपराजयः स्यात् यदि चापः काकं जयति तदा ॥ भाषा और शोककर रहित अपराजित जाकी संज्ञा आनंदकरके बढ रह्यो ऐसे जो तुम ताय नमस्कार करूं हूं. चाष नाम नीलकंठको है. ॥ १ ॥ अनेनेति ॥ गमनकता पुरुष कार्थकी सिद्धि जानबेकू विशेषकर पक्षीनमें श्रेष्ठ चाष ताय पूर्व मन्त्रकर स्तुति करके फिर चन्दनादिक उपहार बलिकरके पूजन करे ॥ २ ॥ प्रदक्षिणमिति ॥ जो चाष स्वस्तिकगति करके भक्ष्य पदार्थ ग्रहण करे हुये प्रदक्षिणा करै तो अभीष्टफलको लाभ करे. याको शब्द और देखनो सर्व दिशानमें शुभकारी है ॥ ३ ॥ चामिति ॥ जो दक्षिणमाऊं चाष गमन करतो होय बाकू काक जीतले तो पांथ पुरुषकू भी पराजय, करै और जो चाष काककं जीतले For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy