SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पोदकीरुते हंसादिकप्रकरणम् । ॥ इति गोवत्सकः ॥ लट्ठा भवत्युच्चरवा प्रयातुः पुरः स्थिता वांछितसाधयित्री ॥ यात्राप्रवेशादिषु च प्रशस्ताः श्यामा यथा दक्षिणवामगेयम् ॥ ४९ ॥ लदेव नीलश्चटकः प्रदिष्टः शुभाय कालश्चलकोपि तद्वत् ॥ वामोऽथवा दक्षिणतो निनादः श्रेयः प्रदः स्यात्किल कोकिलायाः ॥ ५० ॥ ॥ इति लवादयः ॥ पेक्षुकोsभीष्टफलाय वामे पृष्ठे शुभो दक्षिणतश्च शस्तः ॥ श्री कर्णशब्दः पथि दक्षिणेन क्षेमाय वामोऽर्थविनाशनाय ॥ ५१ ॥ ॥ टीका ॥ युद्धं दक्षिणतश्च हानिं करोति असौ दर्शननिस्वनाभ्यां क्रूरस्वरः सदैव कलिकद्भवति ॥ ४८ ॥ Acharya Shri Kailassagarsuri Gyanmandir तो सदा कलह करनेवारो होय ॥ ४८ ॥ ॥ इति गोवत्सः ॥ ॥ लट्टेति ॥ प्रयातुः पुरः स्थिता लटा उच्चरवा वांछित साधयित्री भवति यथा • श्यामा यात्राप्रवेशादिषु दक्षिणवामगा प्रशस्ता तथेयमपि ॥ ४९ ॥ लट्टेति ॥ ल `टेव नीलश्चकः प्रदिष्टः कथितः मुनिभिरिति शेषः कालश्चटकोपि तद्वच्छुभाय भवति तथा कोकिलायाः निनादः वामः अथवा दक्षिणतः श्रेयःप्रदः स्यात् ॥५०॥ ॥ इति लङ्कादयः ॥ ॥ कपेक्षक इति ॥ वामः कपेक्षुकः पक्षिविशेषः अभीष्टफलाय स्यात् पष्ठे शुभः ॥ भाषा ॥ ( २४९ ) ॥ इति गोवत्सकः ॥ ॥ लङ्केति ॥ लटा गमनकर्त्ता पुरुषके अगाडी स्थित होय ऊंचो शब्द करे तो वांछित अर्धकूं - सावन करें. जैसे श्यामा यात्रा प्रवेशादिकमें जेमनी बाई प्रसिद्ध है तैसेही ये प्रसिद्ध है ॥ ४९ ॥ लट्टेति ॥ मुनिनने लट्टाको नीलचटक नाम कह्यो है. और कालाचटकभी ताकी सी नाई करे है. और कोकिलाको शब्द बांयो होय अथवा जेमनो होय तो कल्याणको ही करबेवारो जानना ॥ ५० ॥ शुभ For Private And Personal Use Only ॥ इति लङ्कादयः ॥ ॥ कपलुक इति ॥ कपेक्षुकपक्षी बांयो होय तो अभीष्ट फल करे. पीठपीछे होय तो
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy