SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरुते हंसादिकप्रकरणम् । (२४५) संमुखी शबलिकाथ वामिका श्रेयसी यदि च भाससंगता॥ तद्विशेषशुभदा तु सामिषा यस्य मूर्द्धनि पतेत्स भूपतिः॥३७॥ ॥ इति शबलिका ॥ अलोकशब्दौ निशि कौशिकस्य वामौ शुभौ दक्षिणतो विनियौ ॥ पृष्टेन यानं विदधाति तस्य समीहितं सिद्धिफलं यियासोः ॥ ३८॥ करोति हुँहुंडमिति ध्वनि यो नेष्टो न दुष्टः स यतो रतार्थी ॥ चलस्वरःस्याकलहाय शब्दः कीकीति शब्दो गुरुलस्तु शांतः ॥ ३९॥ ॥टीका॥. संमुखीति ॥ शवलिका संमुखी अथवा वामिका श्रेयसी श्रेयाप्रदा भवति यदि भाससंगता भवति तत्रस्था सामिषा विशेषशुभदा भवति सां यस्य मूईनि पतेत्स भूपतिर्भवति ॥ ३७ ॥ ॥ इति शवलिका ॥ आलोक इति॥निशि कौशिकस्य आलोकशब्दौ वामी शुभौ दक्षिणतः अतिनिद्यौ भवतः । अस्य पृष्ठे न यानं गमनं यियासोः समीहितं सिद्धिफलं विदधाति। ॥ ३८ ॥ करोतीति ॥ ९९हुमिति ध्वनि यः करोति स नेष्टः न दुष्टः यतः स रतार्थी । अस्य चलस्वरः कलहाय स्यात् । अस्य कीकीति शब्दः दीप्तः गुरुल इति शब्दः शान्तः ॥ ३९॥ ॥भाषा॥ ॥ संमुखीति ॥ शबलिका संमुखी होय अथवा वामभागमें होय तो श्रेयकी करबेवाली होय. और जो भासपक्षी सहित मांससहित होय तो विशेष शुभदेवे. वो शबलिका जाके मस्तक आयबैठे वो राजा होय ॥ ३७॥ ॥ इति शवलिका ॥ ॥आलोक इति ॥ रात्रिमें घूधूको बायोशब्द और आलोकन ये दोनों शुभ हैं. और जेमने माऊं ये दोनों अति अशुभ हैं और पीठपीछे गमन करे तो वा गमनकर्ता पुरुषकं वांछित सिद्धि फलकू देबेवारो है ॥ ३८ ॥ करोतीति ॥ जो हुंदुहुँ या प्रकार ध्वनिकरै तो नेष्ठजाननो वो संभोगको अर्थी होय तो दुष्ट नहीं जाननो. बोलतो हुयो चले तो कलहके भर्थहै, और कीकी ऐसो शब्द बोलें तो दीप्त और गुरुल ये शब्दबोले तो शांत है ॥ ३९ ॥ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy