SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२२२) वसंतराजशाकुने-सप्तमो वर्गः। गमनागमनाहाने त्वेकादश त्रयोदशे ॥ दशपंच च वृत्तानि यात्रासंज्ञे चतुर्दशे ॥ ८॥ वृत्तानि सत्यसत्याख्ये नव पंच दशे तथा॥ वृष्टिप्रकरणे विंशत्यथै द्वौ षोडशे पुनः ॥९॥ एकादश सप्तदशे धान्यनिष्पत्तिनामनि ॥ अर्घप्रकरणे सप्त वृत्तान्यष्टादशे तथा ॥ १० ॥ वृत्तान्येकोनविंशे तु सप्त जीवितसंज्ञके ॥ स्युर्विशतितमे त्वष्टौ विशतिश्च सुखाभिधे ॥११॥ ॥ टीका ।। तानां त्र्यधिकविंशतिः प्रोक्ता द्वादशे गर्भप्रकरणे वृत्तविंशतिर्भवति ॥ ७ ॥ गम नेति ॥ गमनागमनाख्ये त्रयोदशे प्रकरणे एकादशवृत्तानि स्युः यात्रासंज्ञे चतुर्दशे प्रकरणे पंचदश वृत्तानि स्युः ॥ ८ ॥ वृत्तानीति ॥ सत्यसत्याख्ये पंचदशे नव वृत्तानि तथा षोडशे दृष्टिसंज्ञे वृत्तानां द्वाविंशतिः स्यात् ॥ ९॥ एकादश इति ॥ धान्यनिष्पत्तिसंज्ञे सप्तदशे चैकादश वृत्तानि स्युः ॥ तथा अर्घाख्यके अष्टादशे सप्त वृत्तानि सन्तीति शेषः ॥ १० ॥ वृत्तानीति ॥ जीवितसंज्ञके एकोनविंशे सप्त वृत्तानि स्युः शुभाभिधे विंशतितमे अष्टाविंशतिश्च वृत्तानि म्युः।। ॥ भाषा॥ बारमो गर्भप्रकरण तामें बीस श्लोक है ॥ ७ ॥ गमनति तरवों गमनाऽऽगमन प्र. करण तामें ग्यारह श्लोक है चौदवों यात्रा संज्ञा नाम तामें पन्द्रह श्लोक है ॥ ८ ॥ वृत्तानीति ॥ पद्रमो सत्यसत्याऽऽख्यनाम प्रकरण तामें नौ श्लोक है. सोलवों वृष्टिप्रकरण तामें बाईस श्लोक हैं ॥ ९ ॥ एकादशेति ॥ सत्रमो धान्यनिष्पत्तिनामप्रकरण तामें ग्यारह श्लोक है और अटारमा अर्घप्रकरण तामें सात श्लोक हैं ॥ १० ॥ वृत्तानीति ॥ उन्नीसमो जीवितसंज्ञानाम प्रकरण तामें सात वृत्तहैं और बीसमो सुखादिप्रकरण तामें बहाईस श्लोकहैं । १ अन च्छन्दोनङ्गभिया गुरुत्वन्न। २ असाध्वेव । For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy