SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २१० ) वसंतराजशाकुने - सप्तमो वर्गः । विभज्य भूमित्रितयं क्रमेण तेषु क्षिपेत्पण्यलवान्समस्तान् ॥ तस्यार्धहानिः खलु यत्र वामा महघेता तस्य तु यत्र तारा || ३६५ ॥ वामारवा दक्षिणतः प्रयाति श्यामा शांतं सेवते चेत्प्रदेशम् ॥ पुंसां यस्मिन्संगृहीते हृदिस्थे तं क्रीणीयादिक्रयार्थे पदार्थम् ॥ ३६६ ॥ इति पो० समर्धम० प्र० ॥ १८ ॥ आयुर्वर्षशतं हि विंशतियुतं प्रायो नराणां भवेन्न्यस्तं तद्धरणीत्रयं त्रिगणितं यत्रावनौ दक्षिणा || तावद्वत्सरमायुरिष्टमुदितं दीप्तेऽत्र दुःखप्रदं भूमौ यत्र गता परत्र मरणं वर्षेषु तेष्वादिशेत् ३६७ ॥ टीका ॥ दुर्लभमपि धान्यमवश्यं समर्धी कुरुते अतिमात्रमतिशयेनेत्यर्थः ॥ ३६४ ॥ विभज्येति ॥ भूमित्रितयं विभज्य क्रमेण तेषु पण्यलवान्समस्तान क्षिपेत खलु निश्चयेन यस्य वामा तस्यार्धहानिः । यस्य तारा तस्य महर्घता स्यात् ॥ ३६५ ॥ वामेति ॥ या पोदकी वामारवा दक्षिणेन प्रयाति चेत्प्रदेशं शतिं सेवते तदा पुंसां नृणां संगृहीते हृदिस्थे यस्मिन्पदार्थ तं विक्रयार्थ पदार्थ क्रिणीयात् ॥ ३६६ ॥ शत्रुंजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्र विरचितायां वसंतराजटीकायां पोदकीरुते समर्धमहर्धप्रकरणमष्टादशम् ॥ १८ ॥ आयुरिति ॥ प्रायो मानुषे विंशतियुतं वर्षशतमायुर्भवेत् तत्रिगणितं धरणीत्रयं न्यस्तं भवति यत्रावनौ दक्षिणा स्यात् तावद्वत्सरमायुरिष्टमुदितम् । दीप्ते अत्र इति ॥ भाषा ॥ कूं करती होय ऐसी पोदकी दुर्लभ वान्यकूं अवश्य अत्यंत सस्तो करहै ॥ ३६४ ॥ दि भज्येति ॥ तीन भूमीनको विभाग करके उन भूमीनमें सब वस्तुनके कणा लेकर डाल दे फिर जाके पोदकी बामा होय ता वस्तुकी हानि होय और जाके श्यामा जेमनी होय ताकी महता होय ॥ ३६५॥ वामेति ॥ जो पोदकी वाममें शब्दकर दक्षिणमें आय जो शांतदेशमें स्थित होय तो पुरुषनके संग्रह कियो पदार्थ मनमें बेचवेकूं करतो होय तो बेचदेवे ॥ २६६ ॥ इतिश्रीवसंतराजभाषाटीकायांपोद की रुतेसमर्ध महर्घप्रकरणमष्टादशम् ॥ १८ ॥ ॥ आयुरिति ॥ मनुष्यकी एकसौ बीसवर्षकी आयु है ताकी तीन पृथ्वी चालीसचालीस वर्षकी करनी. जा पृथ्वीमें तारा दक्षिण होय उतने वर्षकी आयु जाननी और दप्तिभूमिमें होयतो दुःख For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy