SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरते गमनागमनप्रकरणम् । (१९१) शुभप्रदेशे सह भार्यया चेत्संगच्छते दक्षिणगो विहंगः ॥ आगत्य देशांतरतोऽध्वनीनः स्वगेहसौख्यान्युपलप्सते तत् ॥ २९६॥ कृत्वा शब्दं पृच्छतो वामभागे पक्षी वृक्षं हृद्यमेवाधितिष्ठन् ॥ आगच्छंतं साधिताशेषकार्य पथिं जल्प. त्यर्धमार्गावतीर्णम् ॥२९७॥ वामस्वरस्तारगतिविहंगः शुष्कं समारोहति पादपं चेत् ॥ रुजार्दितो वाप्यथ लुंठितो वा दिगंतरात्तत्पथिकोऽभ्युपैति ॥ २९८ ॥ विधाय नादं यदि वामभागे तिरोहितत्वं भजते सुदेशे ॥ तत्रैवं पांथः कुशली तदास्ते दुःखी समायाति पुनः कुदेशे ॥ २९९ ॥ ॥ टीका ॥ श्यामा दक्षिणा स्यात्तदा पांथस्तदवाप्तवित्त इति स चासाववाप्तवित्तश्चेति समासः। अन्यथा तच्छब्दस्यानर्थक्यं स्यात् । आयाति स्वगृहमिति शेषः । या प्रश्ने कृते स्थिरा मौनिनोवा तिष्ठति सा गत्यागमयोः स्थिरत्वं वक्ति ॥ २९५ ॥ शुभ इति ॥ यदि दक्षिणो विहंगः सहभार्यया शुभप्रदेशे संगच्छते तदा अध्वनीना देशांतरतः आगत्य स्वगेहसौख्यानि उपलप्स्यते ॥ २९६ ॥ कृत्वेति ॥ पृच्छतः पुंसः यदि शब्दं कृत्वा पक्षी वामभागे दक्षिणभागस्थं हृद्यमेव वृक्षमधितिष्ठन् तदा आगच्छंत पायम् अर्धमार्गावतीर्ण जल्पतिाकीदृशं साधिताशेषकार्यमिति साधितं निष्पादितमशेष कार्य येन स तथा॥२९७ ॥वाम इति ॥ चेदामस्वरः तारगतिविहंगः शुष्कं पादपं समारोहति तदा रुगार्दितः लुंठितो वा देशांतरात्तत्पथिकः अभ्युपैति ॥ २९८ ॥ विधायेति ।। यदि वामभागे नादं विधाय सुदेशे तिरोहितत्वमदृश्यत्वं ॥ भाषा ॥ प्राप्त होयकरके अपने घरकूँ आवे. जो श्यामा शकुनमें स्थिरा वा मौनिनी होय तब गमनमें और आगमनमें स्थिरता कहनो ॥ २९५ ॥ शुभ इति ।। जो विहंग दक्षिणभागमें शुभदेशमें स्त्री पोदकीकरके मिलापकरै तब परदेशगयो पुरुष परदेशते आयकरके अपने घरके सौख्य भोगे ॥ २९६ ॥ कृत्वेति ॥ पृच्छक पुरुषके जो पोदकी वामभागमें शब्दकरके दक्षिणभागमें मनोहरसुगंधवान् वृक्षौ स्थित होय तो परदेशगयो संपूर्णकार्यकर आधे मा में आयो कहैहै ॥ २९७ ॥वामस्वरेति ॥ जो विहंग वामस्वरकर दक्षिणगति होय शु. कक्षौ चढ जाय तो परदेश गयोपुरुष देशांतरते रोगादित होयकर आवे ॥२९८॥ विधायेति For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy