SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८) वसंतराजशाकुनसारांशानुक्रमणिका । - - - विषयाः पत्र पं० श्लो० विषयाः पत्र पं० श्लो. पूर्वेकाकगमनस्वरौ कथितवैपरीत्येन । | काकटीटाकुकेकेटाकुटिकीशब्दे शुभदौ २९५ ७१०९ अशुभम् ३०४ १ १४० विश्वासकर्तुरेतच्छास्त्रेणशुभाशुभं २९६ १ ११० | काकेके कोकोकुरूकुरूतःशुभाशुभं ३०४ ३ १४१ क्कादीर्घकालशब्देनाशुभम् ३०४ ५ १४२ स्थानस्थितप्रकरणं । कवकवकतिकतिखुरुखुरु काकचेष्टायाः प्राक्तनशुभाशुभ० २९६ ४ १११, शवशवतःशुभाशुभं ३०४ ७ १४३ निष्कारणमिलितारुवंत अशुभाः २९६ ६ ११२ करकरकलकल कुलकुलु बहुसमूहेविघाताद्यशुभं २९७ १ ११३ कटकटतःशुभाशुभम् ३०५ ११४४ धूलिस्नातेजलंविलोक्य कृतशब्दे काकशब्दसारांश: कथितः ३०५ ३ १४५ वृष्टिः विपरीतेऽशुभम् २९७ ३ ११४ | चिरजीविनो द्वात्रिंशद्भाषाभेदाः ३०६ १ मध्याहेगृहेरौद्रशब्दांगकंपनम२९७ ५ ११५ पिंडप्रकरणम् । तृणपत्रमुखो रुवन्काकः अशुभः २९७ ७ ११६ काकस्तुष्टः सत्ययेनवदति ३०७ २ १४६ प्रस्थायिनःछायाभूम्यादिस्थि बलिपिंडभोज्यैः काकोनिमंत्रतकाकशब्देन शुभाशुभं २९८ १ ११५ णीयः ३०७ ४ १४७ द्वाररुधिरलिप्तशब्देनशुभं २९८ ३ ११८ मंडलेब्रह्ममुरारिभानूनर्चयेत् ३०७ ६ १४८ ऊर्ध्वपक्षः कुनादोभ्रमन्काक: अष्टदिक्षुभक्त्या लोकपालान अशुभं करोति २९८ ५ ११९ | चयेत् ३०८ १ १४९ काकेनकृते द्रव्याहरणत्यागेशुभाशुभं २९८ ७ १२० | नरः सप्रणवैरर्यादिभिरर्चयेत् । ३०८ ३ १५० रोगविनाशप्रश्ने प्रदीप्तसुशब्दः | तरुसन्निविष्टान्प्राक्तनमंत्रशशुभः २९९ ११२१ त्यार्चयेत् ३०८ ५१५१ शुभप्रश्नेशांतस्थितसुशब्दःशुभः २९९ ३ १२२ | मंत्रः बृहज्जलपात्रस्थितशब्देनशुभं २९९ ५ १२३ स्वकार्यमुदीर्यकाकचेष्टातः अन्नादिमुखोवांछितदः २९९ ७ १२४ ___ शुभाशुभलक्षणीयम् ३०८ ९ १५२ अश्वछत्रादिरूढःशुभः ३०० १ १२५ | दिक्भेददृश्यंशुभाशुभंश्लोकद्वयेन ३०९ १।३ १५९ स्थानसंमुखेकुलुकुलुशब्दःशुभः ३०० ३ १२६ | विलुप्तपिंडेमिङविकीर्यादशुभं ३०९ ५ १५५ काकमैथुनदर्शनमशुभम् ३०० ५ १२७ | दुग्धवृक्षादिरूढे दधितंदुलादि अद्भुतदर्शनेनउद्वेगादयोभवति ३०० ७ १२८ | भिर्बलिः ___३०९ ५ १५६ काकोत्पातशांतिः पंचश्वोकैः 3०१ ११ १३ पिंडवयप्रकरणं । स्वरभेदप्रकरणम् । नारादायैः पिंडत्रयस्यविधानमुक्त ३१० २ १५७ काकस्वरभेदेनकोचनादिलाभः ३०२ ५ १३४ नरेणकाकाः पिंडत्रयभोजनार्थ केंशब्देस्त्रीप्राप्तिःकुकुशब्दःशुभः ३०२ ५ १३५, निमंत्रणीयाः ३१० ३ १५८ क्रोंकोंशब्देसुखंबूळू क्रांक्रांशब्दः | काकार्चनंदध्योदनायैः श्लोकद. रणाय ३०३ १ १३६ | येन 17 ६।११ कांक्रांळूळकुकुशब्दमरणं ३०३ ३ १३७ | पिंडेषुसुवर्णादिस्थापन ३११ ३ १६१ फ्रीकी शब्देऽशुभं ३०३ ५ १३८ | एकविंशतिवारंमंत्रमुञ्चार्यकाके काककशब्देशुभाशुभं ३०३ ७ १३९ भ्यःपिंडान्दत्वाकार्यविचार्यम् ११ ५.१६२ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy