SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरुते यात्राप्रकरणम् । (१५९) गुणाश्च दोषाश्च यदा विमिश्रा निरूप्यमाणे शकुने भवति॥ ग्राह्यास्तदा तेष्विह भूरयो ये यान्वा वराही विदधाति पश्वात् ॥ १८१॥ भाषितचेष्टितगमनादीनां यः समुदायो भवति बहूनाम् ॥ सोऽधिकमधिकं शुभमाचष्टे बहु पुनरशुभं तत्र विदुष्टे ॥ १८२॥ त्वरितं गच्छति यच्छति तूर्ण लाभं पांडविका परिपूर्णम् ॥ किंचित्त्वरिता त्वरितादर्ध मंदगतिः सुचिरेण तदर्धम् ॥ १८३ ॥ ॥ टीका ॥ पूर्वोक्ता शरीरव्यापारः स्थानमुपवेशनस्थलम् एतानि शांतानि यस्याः सा तथा आशा च चेष्टा च स्थानं च आशाचेष्टास्थानानीतरेतरबंदः। सा देवी नराणामाशा. पूर्ति क्षणेन करोति॥१८०॥गुणा इति यदा निरूप्यमाणे शकुने गुणाश्च दोषाश्च विमिश्रा भवंति तदा तेषु ये भूरयस्ते इह ग्राह्याः । वा अथवा यान्गुणान्वा. दोपान्वा बराही देवी पश्चाद्विदधाति ते प्रांतवर्तिनों ग्राह्या इत्यर्थः ॥१८१॥ भाषित इति ॥ भाषितचेष्टितगमनादीनां बहूनां शुभानां यः समुदायो भवति सःअधिकमधिकं शुभमाचष्टे कथयति । तत्रेति तस्मिन्समुदाये विदुष्टे बहु पुनः अशुभ भवति ॥ १८२ ॥ त्वरितमिति ॥ पांडविका या त्वरितं गच्छति सा परिपूर्ण सूर्ण शीघ्र लाभं यच्छति ददाति किंचित्त्वरिता त्वरितात्पूर्वोक्तगमनादई फलं ददाति मंदगतिः सुचिरेण तदई किंचित्त्वरितगमनफलादई फलमित्यर्थः ॥१८३ ॥ ॥ भाषा॥ नकी आशापूर्ति क्षणमात्रमें करे ॥ १८ ॥ गुणा इति ॥ जो आरंभ शकुनमें गुणदोष मिलवां होय तो उनमेंसूं जो गुण बहुत होय तो गुणग्रहण करने. जो दोष बहुत होय तो दोष ग्रहण करने अथवा जो गुण दोषकू देवी पीछे करे तो अंतके ग्रहण करने ॥ १८१ ॥ भाषित इति ॥ भाषित कहिये शब्द चेष्टा गमन इनकू आदिले शुभनको समूह बहुतनको होय तो अधिक अधिक शुभ कहनो. और वाही समुदायमें दूषित बहुत होंय तो फिर अशुभ होय ॥ १८२ ॥ त्वरितमिति ॥ जो पोदकी शीघ्र गमन करे तो परिपूर्ण शीघ्र लाभ देवे, और कळूक कळूक शीघ्र गमन करे तो वासू आधो फल देवे. और मंद For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy