SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरुते यात्राप्रकरणम् । (१४५ ) आद्यद्वितीयांतिमसंज्ञकेषु तारा यदि विष्वपि तोरणेषु॥ भवेत्तदा मत्तमतंगजाश्वस्त्रीरत्नरत्नोपचिता समृद्धिः॥१३३॥ याचापि भूमित्रितयस्य मध्ये पुनःपुनर्गच्छति वामभागे । प्रारब्धकार्यस्य विनाशनेन सा वक्रतारा कथितेह दुर्गा ॥ ॥१३४ ॥ एका भयं संविदधाति वामा करोति मृत्योर्वशगं द्वितीया । भवेत्कथंचिद्यदि सा तृतीया भवेत्तदानीं धमजीवनाशः॥ १३५॥ ॥ टीका ॥ तत्र भवेत्तदा राज्यमप्यदुर्लभं प्रदिष्टं कथितम् ।। १३२ ॥ अथ क्षेत्रिकमाश्रित्य चाह आयेति ॥ आद्यद्वितीयांतिमसंज्ञकेषु इदमाद्यं प्रथम द्वितीयमिदमंतिमंचरममिति संज्ञकं स्वार्थ कः । नाम विद्यते येषां तथोक्तास्तेषु विष्वपि तोरणेषु यदि तारा भवेत्तदा मत्तमतंगजाश्वस्त्रीरत्नरत्नोपचितेति मत्ताः मतंगजाः मत्तहस्तिनः अश्वाः प्रतीताः स्त्रीरत्नं सर्वोत्कृष्टा स्त्रीरत्नानि हीरकादीनिःप्रतीतानि मत्ताश्च ते मतंगजा. बेति पूर्व कर्मधारयः। ततो मत्तमतंगजाश्च अश्वाश्च स्त्रीरलं च रत्नानि चेतरेतरद्वंन्दः । तैरुपचिता व्याप्ता समृद्धिः संपत्स्यात् ॥ १३३ ॥ या चापीति॥ या भूमित्रितयस्य मध्ये पुनःपुनः वामभागे गच्छति सा इह प्रारब्धकार्यस्य दिनाशनेन दुर्गा वक्रतारा कथिता ॥ १३४ ॥ एकेति ॥ एका वामा भयं संविदधाति करोती त्यर्थः। द्वितीया वामा मृत्योर्वशगं करोति यमवशवर्तिनं विदधाति कथंचिद्यदि सा वामा तृतीया भवेत्तदानीं धनजीवनाशः धनं च जीवश्चेतिद्वंदः। तयो शो वि ॥ भाषा॥ राज्यभी देव ॥ १३२ ॥ आयोति ॥ पहलो दूसरो तीसरी इन तीनों तोरणनमें जो तारा होय, तो मतवाले हाथी, घोडा, स्त्रीरूपी रत्न, और रत्नकरके बढी ऐसी ऋदिवान् 'संपदा होय ॥ १३३ ॥ या चापीति ॥ जो तारा तीनो भूमिमें वारंवार वामभागमें आवे तो वो तारा सर्वकार्यकी विनाश करवेवारी वक्रतारा कही है ॥ १३४ ॥ एकेति ॥ एकताये वामा होय तो भय करे, और दूसरीभी वामा होय तो मृत्युके वशीभूत करे, और जो कहूं For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy