SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ( १४ ) विषया: मृत्युं तुर्थयामेश तामंगलदीप्तागृहहानिंव० २२८ प्रातः वायव्ये मधुरस्वराअत्यागमागमं दीप्ता शुभवति द्वितीयया शांतास्त्री समागमं २२८ दीप्तात्री कलहंंवा के शांता तृतीययामेरुजं दीप्तामृत्युं व० २२८ शांता तुर्ययामेस्त्रियाः परपुरुषप्रा नांकीमासमागमं व० उत्तरेमधुरस्वरालाभदादीप्ता ऽर्थनाशवत शांताद्वितीययामेवत्रलाभंदीतावस्त्रनाशंव ० शांता तृतीया मे प्रधानलाभं दीप्ताहानिंवक्ति शांता तुर्ययामेभुजंगादिभयंदीतामरणवक्ति ईशानेशांताभयं दीप्तापरच कंव० शांताद्वीतीययामे कन्यालाभं दीप्ता कलव ० शांता तृतीययामेकन्याप्राप्तिदी प्ता कन्या क्लेशक्ति शांतातुरीययामेरुजंदीप्ता महाव्या धिवक्त खशांतालाभ्रं दीप्तास्वामिरुजं० द्वितीययामे लाभदादी तानेष्टा तृतीयया मे लाभकरी दीप्ताहा निकरी शांतातुर्ययामेचौरभयं दीप्ता राजभयं वक्ति द्विपदेषुविहंगमानांशकुनान्याह विहंगम प्रार्थना विहंगार्चनशकुनं हंसदर्शनशब्दाभ्यां सर्वसिद्धिर्ना - श्रवणाच्छुभं च ai राजशाकुनसाराशानुक्रमणिका । पत्र पं० वो० | विषया: २२७ ७ २२ हंसशब्दभेदेनफलविचारः १ २३ २२८ २ २४ २२८ ७ २७ २२९ www.kobatirth.org २२९ १ २८ २२९ ૪ २५ ५ २६ २२९ ६ ३१ २२९ ७ ३२ २३१ २ २९ २३० १ ३३ अष्टमी वर्गः । ४ ३० २३० २ ३४ २३० ૪ ३५ २३० ५ ३६ २३० ७ ३७ २३१ २३१ २३२ २३१ २ ३९ १ ३८ ६ .. १ २ १ ३ २३२ ३ वामांघ्रिणास्थितोबकः धन दर्यादिशुभवति Acharya Shri Kailassagarsuri Gyanmandir शकुनं लोकद्वयेनश्येन शकुनं फेट कुन शवलिकाशकुनं पंचश्वोकैकशकुनं श्लोकत्रयेण कपोत शकुनं पुष्पभूषी शकुनं पारावतशकुनं गोवत्स शकुन श्लोकद्वयेन लट्वाशकुनं श्री कर्णशकुनं ४ फेंचदहियकशकुनं For Private And Personal Use Only पत्र पं० ० त्रस्तasaौरभयं विशंक: स्त्रीरलाभवति चक्रवाकयुगल दर्शनशब्दे समृद्धि दुष्टात् सारसद्वंद्वविलोकनेनवांछासिद्धिः पृष्ठेन देन ग्रहएव अभीष्टं सारसवामादिशब्देषुस्त्रीधनादिलाभ: सारसयुगलशब्दः शीघ्रधनद स्तद्वत्कौंच शकुनाः कगत्यादितः शुभाशुभं टिट्टिभशब्दादिशुभाशुभम् कारंडव शब्दादिशुभाशुभं श्लोकद्वये शुकशब्दादिशुभाशुभं श्लोकद्वयेनसारिकापृष्ठवा मादिफलं चकोर शब्द नामग्रहणे शुभाशुभं भासपक्षिशुभाशुभं श्लोकद्वयेन श्लोकद्वये नमयूरशब्दादिशुभाशुभं दात्यूहसंकीर्तनादिशुभाशुभं षटूश्लोकैस्तित्तरकपिंजल शकुनः २४२ १/३ २४० ५ ૬૪૨ २४२ लाव केशकुनः वर्तिकाछिप्पिकाशकुनं २३२ ५ २३३ १ २३३ ३ २३४ १ २३४ ४ २३४ ६ २३४ ८ २३५ १ २३६ १ २३६ ५ २३७ १।३ २७१ ५ ६ ७/१ ७ ८ ९ १० ११ ~~X TN MEM १२ १३ १४ २३८ ५ १९ २३९ १३ २१ २३९ २४० २४ २५ ३० ६ ३१ १४३ १ ३२ २४३ ४ ३३ २.४४ ४ ३६ २४५ १ ३७ ३८ ४५ ४३ ४३ २४७ १/५ ४५ २४७ ९ ४६ २४८ २ ४७ २४८ ५ ४८ २४९ २२४ ४९. २४९ ८ ५१ २५० २ ५५
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy