SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोदकीरुतेऽशुभचेष्टाप्रकरणम् । इति पोदकीरुते शुभचेष्टाप्रकरणम् ४ अथाऽशुभचेष्टाफलवि चारः कथ्यते ॥ ( १२९ ) वीकृतास्या रुषितेव पश्येत्पलायते त्रस्यति लीयते वा ॥ पराङ्मुखस्था परुषं रटंती भवेदसौम्योद्विषिता वराही ॥ ८१ ॥ आलस्यतो व्याधिभयं कुमार्याः प्रोत्साहभंगात्करणीयभंगः॥ भयं परेभ्यः प्रविजृंभमाणाद्भयानात्समस्तार्थविनाशमाहुः ॥ ८२ ॥ गात्रेषु शैथिल्यवशादधस्तान्मुतेषु चोक्तः परिवारघातः ॥ शोकाकुलत्वं विमनस्कतायां मूत्रे पुरीष वमनेऽर्थनाशः ॥ ८३ ॥ ॥ टीका ॥ इति वसंतराजटीकायां पोदकीरुते शुभचेष्टाप्रकरणं चतुर्थम् ॥ ४ ॥ अथाऽशुभचेष्टा फलविचारः ॥ वक्रीति ॥ या वराही देवी रुषितेव रोषं प्राप्तेव पश्यति विलोकयति कीदृशी वकीकृतास्येति वक्रीकृतं तिर्यग्विहितमास्यं मुखं ययेति सा वा अथवा पलायते नश्यति त्रस्यति वासं प्रामोति लीयते वा कापि लीनाभवतिपराङ्मुखस्थेति पराङ्मुखं यथा स्यात्तथा तिष्ठतीति पराङ्मुखस्था किं कुर्वती रटंती जल्पंती किं परुषं कठोरमेवंविधा वराही असौम्योद्विषिता कोपाभिभूता भवेत् ॥८१॥ आलस्यत इति ॥ कुमार्या देव्या आलस्यतःव्याधिभयं भवति कुमार्याः प्रोत्साहभंगात्प्रयत्न भंगात्क रणीयभंगःस्यात् प्रविजृंभमाणात्परेभ्यो भयं ब्रवीति ध्यानात्समस्तार्थविनाशहेतुर्भवति॥ ८२ ॥ गात्रेष्विति ॥ शैथिल्यवशादधस्तान्मुक्तेषु गात्रेषु परिवारघातः स्यात् ॥ विमन॥ भाषा ॥ For Private And Personal Use Only इतिश्री जटाशंकरसुत ज्योतिर्विच्छीधरविरचितायां वसंतराजशाकुनेभाषाटीकायां पोदकीरुते शुभचेष्टामकरणं चतुर्थम् ॥ ४ ॥ अब अशुभ चेष्टा कहै हैं । वक्रीति || टेढो मुख करे क्रोधसूं देखे अथवा भागजाय वा त्रासकूं प्राप्त होय वा कहूं वृक्षादिकनमें लीन होजाय वा पीठ फेर अपने भाऊं सूं कठोर वाणी बोलती हुई चली जाय ऐसी पोदकी अशुभकर्ता जाननी काहू पुरुषको अपुनौ कोप करावे ॥ ८१ ॥ आलस्येति । जो कुमारी आलस्यवान् दीखे तो व्याधि भय करावे और जो उत्साह भंग दीखे तो कार्यको भंग करें और जंभाई लेती देखे तो शत्रुते भय करावे ध्यान करती दीखे तो समस्त अर्थको नाश कर्ता जाननी ॥ ८२ ॥ गात्रेष्विति ॥ और जो पोदकी शिथिल होय और नीचे स्थान ही कहूँ होय तो देहकूँ भग्न करे ९
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy