SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १२०) वसंतराजशाकुने-सप्तमो वर्गः। कष्टदश्चिरिचिरीति विरावश्चीकुचीकु इति दैन्यविधायी ॥ एवमीदृशफला दश नादाः प्रस्फुटा निगदिता भगवत्या ॥ ॥५४॥ प्रत्येकमाख्यातफलं नराणां योऽस्मिन्दशानांशकुनीस्वराणाम् ॥ जानात्यमीषां पुरुषो विशेष प्रयोजनं भावि स वेत्त्यशेषम् ॥५५॥ वामो निनादः फलदः प्रवासे स्यादक्षिणेऽनर्थफलाप्तिहेतुः ॥ संप्रस्थितानां फलदस्तु पृष्ठे निषेधकारी पुनरग्रभागे ॥५६॥ ॥ टीका॥ स्खलिताख्यः शब्दः कामतो भवतीत्यर्थः । चीचीति शब्दः नियमेन भयाय स्यात् चिलिकुनाद इहार्थों भवति ॥५३ ॥ कष्टद इति ॥ चिरिचिरीति विरावः कष्टदो भवति चीकुचीकु इति दैन्यविधायी भवति । सा दीना चीकुचीकुशब्दं प्रयुक्त इत्यर्थः। एवं पूर्वोक्तप्रकारेण भगवत्याः पोदक्या दश नादाः शब्दाः प्रस्फुटा निगदिताः प्रतिपादिता ईदृशफला इति यदर्थे यः शब्दो विहितः तदेव फलं येषां ते तथा ॥ ५४॥ प्रत्येकमिति ॥ यः पुरुषोऽमीषां दशानां शकुनिस्वारणां देवीशब्दानां प्रत्येकमाख्यातफलं नराणामिति प्रत्येकं प्रतिशब्दमाख्यातं कथितं फलांतरं पृथक्पृथक्फलं येषां तथोक्ताः अस्मिन् कार्ये वा लोके तेषाम् अर्थात्स्वराणां विशेष जानाति स भावि प्रयोजनं भविष्यत्कार्यमशेषं समस्तं वेत्ति जानाति॥५५॥ वामो निनाद इति ॥ प्रवासे गमने वामो निनादः शुभदो भवति दक्षिणः अ ॥ भाषा ॥ कीतुकीतु ऐसो जो मधुर शब्द होय तो कामनाके अर्थ है, फेर अखंड शब्द होय तो भी कामनाके अर्थ और चिर्चा ऐसो शब्द होय तो नियमकरके भयके अर्थ होय, और चिलिकु ऐसो शब्द होय तो अर्थलाभ होय ॥ ५३॥ कष्ट इति ॥ चिरिचिरि ऐसो शब्द होय तो कष्ट देबेवारो होय और चीकु चीकु ऐसो शब्द दीनता करहै या प्रकार फल देवेवारें पोदकीके दश नाद कहेहै ॥ १४ ॥ प्रत्येकमिति ॥ मैंने मनुष्यनके लिये स्वरनके फल कहे जो पुरुष हन दशप्रकारके स्वरनके फलनकू विशेष जाने सो भावी समग्र प्रयोजन अर्थात -भविष्यफू जानै ॥ ५५ ॥ वामो निनाद इति ॥ गमनमें वायों शब्द शुभको दे For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy