SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयाः वसंतराजशाकुनसारांशानुक्रमणिका । पत्र पं० श्लो० | विषयाः पत्र पं० श्लो. क्षीरवृक्षेस्थितातदा प्रयातुर्महती यस्मिन्भतारावामातस्मिन्नवृधनर्द्धिः १९६ १ ३१४ टिन २०० ७ ३३१ उन्मूलितच्छिन्नादिवृक्षेषुतारोपवि दक्षिणशब्दोधृतायदंशदीप्तसंमुखा टाफलहानिकी १९६ ३ ३१५ अंशः सवृष्टिरहितः २०१ १ ३३२ पुरतः अतिदूरंगत्वा पोदक्यह श्यामायांऋक्षभुवं आसाद्य शुष्कश्यतां गताश्रेष्ठा संमुख क्षारूढायांतदर्केविरलावृष्टिः २०१ ३ ३३३ मभ्युपेतानष्टा १९६ ५ ३१६ / पोदक्यावामशब्ददक्षिणागमेनपाथमनुव्रजित्वा निवृत्तमानस्य वृष्टयवधिः २०१ ५ ३३४ वितारा शुभा १९६ ७ ३१७ | पोदकीवामेवारिशब्दावक्षिणा ___ गमनेनशांत स्थिताऽतिवृष्टिः .२०१ ७ ३३५ सतीपरीक्षाप्रकरणम् । | वारुणशब्दमुच्चरन् खगोव्योमविनराणां सुशीलानीगार्हस्थ्यं सफ लोकनेन नीडविशति तदावृष्टिः २०२ १ ३३६ __लं दोषैस्तुनेष्टं १९७ २ ३१८ / पोदकीदक्षिणादिभागेआद्यमध्यांस्त्रीषु सतीत्वसंदेहे पत्रेआलेख्य त्यवृष्टिः २०२ ३ ३३५ . तन्नामललाटेलिखेत् १९७ ४ ३१९ / पोदकीदीप्तस्वरे अनावृष्टिः २०२ ५३३८ शाकुनिकःपत्रमादाय तोरणेशकुनौ | भूत्रितयाहिदुर्गावारिशब्देनकृतप्रपृच्छेद्वदध्वकिमियंसतीति १९७ | दक्षिणावर्षातीतावृष्टिः खगीआहारादिचेष्टायुक्तावामेस शकुननिवृत्तौवामापोदको तदाबहुती दक्षिणेअसती १९८ १ ३२१ | वृष्टिविपरीतेनावृष्टिः २०३ १३४० वामशब्ददक्षिणागमाभ्यांसाध्वी | पोदकीभूतृतयशब्दा वामातदा आविपरीतेकुलटा ३२२ तपतप्तापृथ्वी २०३ ३ ३४१ दक्षिणपोदकीमैथुनेनकुलटावैप विहंगमूत्रोद्यमेन दक्षिणेऽतिवृष्टिः २०३ ५ ३४२ रीत्येनसती ३२३ वृष्टिसमयेश्यामासुदेशमूत्रोद्यमेदक्षिणशब्दवामागमनेनस्वजन न अतिवृष्टिः २०३ ७ ३४३ व्यभिचारः १९८ ७ ३२४ | कृष्णपक्षीविष्ठांविधायतारोभवेदृष्टिंकृष्णविहंगयुगवाममुपैति तदान २०४ १ ३४४ • रस्यापवादः १९९ १३२५ | श्यामाभूस्थानेसमानापत्यंप्रकटयति सौम्यरवपक्षिणौवामाइक्षिणौगतो सतापापृथ्वी २०४ ३ ३४५ तदासतो १९९ ३ ३२६ / यस्यगृहस्य द्वारादिषु श्यामानी ___ डंतस्यनाशकरीवृष्टिः २०४ ५ ३४६ वृष्टिप्रकरणम् । गर्तायेविषयप्रसूतिसंख्याचलने वृष्टिर्न: श्यामारुतेनवृष्टिप्रकरणमाह १९९ ७ ३२७ रेखादिभेदैस्तोरणविभागादशधा २०० १ ३२८ प्रासादशैलद्रुमकोटरे तुंगेषुनीड विधानादतिवृष्टिः आर्द्रादिदशभानितोरणभूदलेषु २०५ १ ३४८ सन्निवेश्यानि २०० ३ ३२९ दशभानांमध्येयत्ररविस्तत्र धान्यनिष्पत्तिप्रकरणम्। भागेताराबुपातः . २०० ५ ३३० | ब्रह्मपुत्रीरुते धान्यनिष्पत्तिमाह २०५ ३ ३४९ २०४ ७३४७ For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy