SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १०६ ) वसंतराजशाकुने - सप्तमी वर्गः । श्यामां पुरस्तादवलोक्य तस्मिन्नुदीर्य मंत्रं कुसुमाक्षताभ्याम् ॥ विधाय पज प्रविधाय पृष्ठे दिनाधिनाथं शकुनानि पश्येत् ॥ ३२ ॥ तिरोहिते तत्र च तोरणा ते निरूप्य भद्रायशुभानि तद्वत् ॥ श्यामायुगस्यांगविचेष्टितानि कल्प्यं फलं तादृशमात्मकार्ये ॥ ३३ ॥ प्रश्ने प्रशांते न निरीक्षते चेपक्षी भवेत्तत्करणीयनाशः ॥ प्र प्रदीप्ते न निरीक्षते चेपक्षी भवेत्तत्करणीयसिद्धिः ॥ ३४ ॥ ॥ टीका ॥ भूयः पुनरपि शाकुनिकेन शकुनाचार्येण समं तोरणभूमिभागं यायात् । कस्मिन्त्रभाते अभ्युदिते उदयं प्राप्ते दिनेशे सूर्ये सति सहायवानिति स्वल्पपरिच्छदयुक्तः । पुनः कीदृशः निर्मल शुक्लवासा इति निर्मलं शुक्कं वासो यस्य स तथा । पुनः कीदृशः अनाकुलः स्थिरचित्तः ॥ ३१ ॥ श्यामामिति ॥ तस्मिंस्तोरणे श्यामां पुरस्तादग्रेऽव लोक्य मंत्रमुदीर्य कुसुमाक्षताभ्यां पुष्पतंडुलाभ्यां पूजां विधाय दिनाधिनाथं पृष्ठे पृष्ठभागे प्रविधाय कृत्वा शकुनानि पूर्वोक्तानि पश्येद्विलोकयेत् ॥ ३२ ॥ तिरोहिते इति ॥ तिरोहिते वृक्षाच्छादिते तत्रेति तस्मिंस्तोरणांते श्यामायुगस्य स्त्रीपुलक्षणपोदकीयुगलस्यांग विचेष्टितानि भद्राणि शुभानि अशुभानि तद्विपरीतानि निरूप्य ज्ञात्वा तद्वत् श्यामायुगस्यांगविचेष्टितवत् पुरुषेण आत्मनः कार्ये तादृशं फलं कल्यं कल्पनीयं कचित्तोरणेनेति पाठो दृश्यते तत्र तोरणेन कृत्वा तिरोहित इत्यर्थः कर्तव्यः || ३३ ॥ प्रश्न इति ॥ प्रदीप्ते उग्रकार्यमने सति || भाषा ॥ Acharya Shri Kailassagarsuri Gyanmandir पहरके शकुनाचार्यकूं संगले के तोरणभाग के वहां जाय || ३१ ॥ श्यामामिति ॥ तातोरणमें अगाडी श्यामाकूं देख करके मंत्र बोलकरके पुष्प अक्षतनकर पूजा करके फिर सूयकूं पश्चिमदिशानें करके पूर्व कहे जे शकुन तिन्हें त्रिलोकन करे ३२ ॥ तिरोहित इति ॥ वृक्षकर आच्छादन होय रह्यो ऐसो जो तोरणको समीप तहां श्याना युगकी चेष्टा शुभ अशुभ विपरीत जानकरके फेरपुरुष ता श्यामायुग के अंग की चेष्टाकीसी नाई अपने कार्यमें फलं जाननो ॥ ३३ ॥ प्रश्न इति ॥ धर्मसंबंधी प्रश्न होय और जो पक्षी न दखि For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy