SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९२) वसंतराजशाकुने-षष्ठो वर्गः। लोकः शाकुनमिदमतिशस्तं शक्तोऽभ्यसितुं यदि न समस्तम् ॥ तज्जानातु नरेंगितमात्रं येन भवेन्नृषु कार्यसुपात्रम् ॥ ॥१४॥ इत्यंगस्फुरणम् ॥आये प्रकरणे प्रोक्तं वृत्तैनवभिरीक्षणम् ॥ उपश्रुतो द्वितीये च वृत्तान्यष्टादशैव तु ॥ १॥ क्षुतमुक्तं तृतीये तु वृत्तैर्नवभिरेव च ॥ चतुर्दशभिराख्यातं तुयेंगस्फुरितं तथा ॥२॥ ॥ टीका ॥ सदागतौ वायौ उत्तरापथेन पंकजाकरं पंकजसमूहं स्वेच्छया प्रसर्पति सति प्रसर्पतो गच्छतो नरस्यापेक्षितं वांछितं ध्रुवं क्षणासिध्यति कीदृशे वायौ त्यक्तदक्षिणापथ इति त्यक्तः उज्झितः दक्षिणापथो दक्षिणमार्गों येन स तथा कचिदुपेक्षितं पाठस्तत्रोपेक्षितमुपेक्षाविषयीकृतमित्यर्थः॥ १३ ॥ लोक इति ।। लोको जनः अतिशस्तं शकुनं समस्तमभ्यसितुं यदि न शक्तः तत्तस्मानरेंगितमात्रं जानातु येन कार्येषु नृसुपात्रं स्यात् ॥ १४ ॥ इति वसंतराजशाकुने नरेंगितस्फुरितं चतुर्थ प्रकरणम् ॥ ४ ॥ एतेषां चतुर्णा प्रकरणानां कस्मिन् वर्गे अन्तर्भावः इत्याकांक्षायां नरेंगिते वर्गे पूर्वोक्तानामंतभावं सूचयन् वृत्तानां व्यस्ता समस्तां संख्या प्रतिपादयन्नाह । आद्य इति ॥ आद्ये प्रथमे प्रकरणे नवभिवृत्तरीक्षणं प्रोक्तं द्वितीये प्रकरणे अष्टादशैवृत्तैरुपश्रुतिः तु पुनरर्थे ।। ॥१॥क्षुतमिति ॥ तृतीये प्रकरणे नवभिवृत्तैरेव क्षुतमुक्तं तुर्ये चतुर्थे प्रकरणे च. ॥ भाषा॥ कमलके समूह प्रति गमन करे तो गमनकी मनुष्यकू वांछित : निश्चयही तक्षण सिद्धि होय ॥ १३ ॥ लोक इति ॥ जो मनुष्य समग्र शाकुन शास्त्र अभ्यास करवेकं समर्थ न होय तो नरेंगितमात्र जो छठोवर्ग ताय जानले तो या करके सर्वकार्यनमें और मनुष्यनमें पात्र होय ॥ १४ ॥ इति नरेंगिते अंगस्फुरणं चतुर्थ प्रकरम् ॥ ४ ॥ प्रथम प्रकरणमें नो श्लोकनकरके आलोकन कह्यो और द्वितीय प्रकरणमें अठारे श्लोकन करके उपश्रुति कहींहै फिर तृतीय प्रकर णमें जो श्लोकनकरके छिक्का प्रकरण को और चौथे प्रकरणमें चौदह श्लोकन करके अंग For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy