SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरेंगिते उपश्रुतिप्रकरणम् । संमार्जनीकांडकृताववेष्टे विनायकं तत्र निवेशयेयुः॥ ततो बजेयुगणनायकं तं स्त्रियो गृहीत्वा रजकालयांतम् ॥ ॥ ७ ॥ अग्रेऽथ तस्याक्षतमुष्टिमात्रं परिक्षिपेयुः शुचिभूमिभागे ॥ प्रयोजनं भावि विभाव्य तूष्णीमाकर्णयेस्त्रजकोदितानि ॥ ८ ॥ ईरितं रजकगेहवर्तिना यन्त्ररेण वचनं स्त्रियाऽथ वा॥ तद्भवत्यवितथं प्रयोजने भाविनीति कथयति सूरयः ॥९॥ ॥ टीका ॥ रिंशकप्रमाणः आदिशब्दात्मस्थादिपरिग्रहस्तन्मानं ताः स्त्रियः अक्षतैः पूरयेयु: किं कृत्वा ॐ चंडिकायै नमः इत्यनेन मंत्रेण सप्तवारं संमंत्र्य अक्षतानिति शेषः॥ ॥ ६ ॥ संमार्जनीति ॥ तत्र कुडवे विनायकं निवेशयेयुः कीदृशे तस्मिन संमार्जनीकांडकृताववेष्ट इति संमार्जनीकांडेन तृणेन कृतः अवषेष्टः आवेष्टन यस्य तथा । ततः तत्करणानंतरं तं विनायकं गृहीत्वा स्त्रियो योषितः रजकाख्यातं ब्रजेयुः अत्रांतशब्दः समीपंवाची ॥७ ॥ अग्रे थेति ॥ शुचिभूमिभागे पवित्रभूप्रदेशे तस्यः गणेशस्य अग्रे अक्षतं मुष्टिमात्रं परिक्षिपेयःस्त्रिय इति शेषः। ततः प्रयोजनं कार्य भावीति मनसि विभाव्य विचित्य तदजकोदितानि रजकभाषितानि तूष्णी यथा स्यात्तथा आकर्णयेरन् श्रुतिगोचरी कर्यः ॥ ईरितमिति ॥ सूरयो वृद्धाः इति कथयति प्रतिपादयन्ति इतीति किं यत रजक ॥ भाषा ॥ पीछे चालीस टंक अथवा प्रस्थमात्र प्रमाणको कूडो लेकर पीछे । ओं चीडकायै नमः ॥ या मंत्रकरके सातबेर अक्षतनकू अभिमंत्रनकरके उन अक्षतनकरके वे स्त्री कंडकं भर ले। ॥६॥ समार्जनीति ॥ वा कुंडे में गणेशजीकू बैठाय देवे वा कुंडेकू बुहारीसं तृणसं आवेएनकर फिर गणेशजीकू लेकरके वे स्त्री रजकके घरके समीप जायें ॥ ७ ॥ अग्रथेति ॥ रजकके घरके अगाडी पवित्र सुंदर पृथ्वीमें गणेशजीके आगे स्त्री एकमुट्ठी चावल फेंक दै तब अपनो कार्य मनमें विचारके चुप चाप होय रजकके कहे हुये वचन सने ॥ तिमिति ॥ बड़े विवेकी या प्रकार कहैहैं कि रजकके घरमेंसू पुरुषकेरके यात्री करके For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy