SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरेंगिते उपश्रुतिप्रकरणम्। (७७) अभीष्टदुष्टार्थफलं नराणामुक्तं समालोकनमत्र सम्यक् ॥ आलोकयामोऽथ सुनिश्चितार्थामुपश्रुति कार्यविनिश्चयाय ॥ ॥१॥ गच्छति पृष्ठे पुरतस्तथैहि वागीदृशी केनचिदुच्यमाना ॥ सर्वाशिषश्चातिशयेन तेभ्यश्चित्तस्य तुष्टयर्थजयाय पुंसाम् ॥ २॥सिद्धयै विरावा जहि छिधि भिधि चेत्यादयः शत्रुवधोयतानाम्॥ व यासि मा गच्छ तथैवमाद्याः प्रयोजनारंभनिवारणार्थाः॥३॥ ॥ टीका॥ अभीष्टेति ॥ अभीष्टः मनोहारी दुष्टस्तद्विपरीतः अर्थः प्रयोजन यस्यैतादृशं फलं नराणामुक्तं प्रतिपादितम् अत्र ग्रंथे सम्यक् तदालोकनफलंच अधुना कार्यविनिश्चयाय उपश्रुति लोके असोई इति प्रसिद्धामालोचयामः कथयाम इत्यर्थः। देवप्रश्न उपचतिरिति हैमः। कीदृशीं सुनिश्चितार्थामिति सुनिश्चितो निर्णीतः अर्थो यस्याः सा तथा ताम् ॥१॥ गच्छेति ॥ पृष्ठे पृष्ठभागे गच्छं इति पुरतः अग्रभागे रहि आगच्छ ईदृशी वाक्केनचिदुच्यमाना कथ्यमाना पुंसां पुरुषाणां चित्तस्य मनसः तुष्टयर्थजयायेति तुष्टिरेव अर्थःप्रयोजनं यस्य तादृशो यो जयः तस्मै अन्यथा चतुर्थी द्विवचनं स्यात् । तथा अतिशयेन तेभ्यो नरेभ्यःसर्वाशिषः सर्वाश्च ताआशिप आशीवचनानि तुष्ठयर्थ जयाय स्युरित्यर्थः। तत्र तुष्टिहर्ष अर्थोधनंजयः शत्रुपराभवः२ सि गायति॥शत्रुवधोधतानां पुंसां जहि छिंधि भिधिवेत्यादयो विरावाः सिद्ध्यै स्युः तथा क यासि मा गच्छ एवमाद्याः विरावाः प्रयोजनारंभनिवारणार्था इतिप्रयोजनं ॥ भाषा ॥ अभीष्टेति ॥ मनुष्यनके वांछितफल और विपरति फल आलोकन · फल कहे अब कार्यके निश्चय करवेके लिये लोकमें असोई या नाम करके प्रसिद्ध ऐसी उपश्रुति कहहैं ॥ १ ॥ गच्छति ॥ गमन कर्ता पुरुषके पीठ पीछे गच्छ नाम गमन करो ऐसी वाणी कही जाय, और वाके अगाडी एहि नाम आओ ऐसी वाणी काऊ पुरुष करके कहवेमें आवे तो वा पुरुषकं संपूर्ण आशिष मनकी तुष्टिके अर्थ जयके अर्थ होय है ॥ २ ॥ सिद्धय इति ॥ कार्यमें उद्युक्त होय रहेहैं; उनकू मार्गमें कोई शत्रुके वधमें उद्युक्त होय रहेहाय उनके For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy