SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६९) शुभाशुभप्रकरणम् ५. वनस्पतिर्नूतनशाकमेव मांगल्यपंचाशदिदं प्रसिद्धम् ॥ शुभेषु कार्येष्वशुभेषु चैव कार्योधतानां शुभदं सदैव ॥६॥ एतानि दृष्ट्वा शुभदर्शनानि कुर्वीत हृष्टः पथि दक्षिणेन ॥ सकृद्विलोक्य ह्यऽशुभावहानि त्यक्तानि वामेन शुभा भवंति ॥७॥ गांधारषड्जावृषभस्तथाऽन्यस्वरेषु गंभीरमनोहरा ये॥ वादित्रवेदध्वनिनृत्यगीतमित्यादि शस्तं किल यन्न रौद्रम् ॥ ८॥ ॥ टीका ॥ वनस्पतिरिति ॥ वनस्पतिः प्रसिद्धः नूतनशाकं फलविशेषः एवं पूर्वोक्तप्रकारेण मांगल्यपंचाशदिति मांगल्यस्य मंगलभूतस्य वस्तुनः इदं, पंचाशत् प्रसिद्धम् लोके प्रसिद्धि प्राप्तमित्यर्थः । कार्योधतानां पुंसां शुभेषु कार्येषु तथा अशुभेषु कार्येषु सदैव सर्वकालं शुभदम् ॥ ६॥ एतानीति ॥ एतानि पूर्वोक्तानि शुभदर्शनानि शुभं दर्शनं येषां तानि तथा दृष्ट्वा हृष्टः प्रमुदितः पुरुष इति शेषः पथि मागें दक्षिणेन कुर्याद शुभावहानि सकृदेकवारं विलोक्य वामेन त्यक्तानि शुभानि भवंति ॥ ७ ॥ गांधार इति ॥ तंत्रीकंठोत्थितेषु सप्तमु गांधारस्तृतीयः स्वरः षड्जः प्रथमः ऋषभः द्वितीयः स्वरः तथान्येषु एतव्यतिरिक्तेषु स्वरेषु ये मनोरमाः मनोरंजकाः वादित्रं तुर्य वेदध्वनिः वेदोच्चारः गीतं गानं नृत्यं नर्तनमित्यादि एतत्प्रभृति यन्त्र ॥ भाषा॥ बनस्पतिरिति ॥ वनस्पति वृक्ष ४९ नवीनशाकफल ५० ये पंचाश मंगलवस्तु लोकमें प्रसिद्ध हैं कार्यमें उद्युक्त होय रहें जिनपुरुषनकू शुभकार्यनमें तैसेही अशुभकार्यनमें ये सर्वकालमें शुभके देवेवारे हैं ॥ ६ ॥ एतानीति ॥ शुभ हैं दर्शन जिनके ऐसे ये कहे जे पदार्थ तिने मार्गमें देखकरके प्रसन्नहोयके इनकं जेमने भागमें लेके गमन करै और जेर अशुभ पदार्थहैं उने एकपोत देख करके उने वाम भागमें त्याग करके गमन करे फिर देखे नहीं तो शुभके देवेवारे होय ॥ ७ ॥ गांधार इति ॥ सातों स्वरनमें तीसरो स्वर गांधार और प्रथमस्वर षड्ज और द्वितीय स्वर ऋषभ, और इनते न्यारे स्वर हैं तिनमें जे मनकुं प्रसन्न करवेवारे होंयते और बीजे वेदध्वनि गीतनृत्य इनकू आदिले जो भयकू प्रगट न क For Private And Personal Use Only
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy