SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ( ६ ) विषयाः १२६ १२६. ५ गमनेपोदकोस्थांनादिफलम् प्रवासेनराणां शांतगमनेनशुभं स्वजातिसंगमित्रादिलाभ: पुच्छ मुत्क्षिपंती वध्वागमाभीप्सितं १२७ ३ ऊर्वादिकमनिस्पृशंतीस्त्रिया १२७ १ लाभदा परस्पर कंड्यनाद्भोगादिलाभ: - पोदकी शरीरसंस्कारेण शुभं जलस्नाने अभिषेकं ब्रूमः पोदकी दक्षिण पृष्ठभागेकंड्रयनात् पुंसांवारणादिलाभ: • कार्यिणा विहगचेष्टितमीप्सितं वसंतराजशाकन सारांशानुक्रमणिका । पत्र पं० ० | विषयाः शुभफलानि पोदक्यालस्यादिफलं पो० गात्र शैथिल्यादिफलं पोदकी ते प्रकंपफलं पो० भक्ष्यत्यागफलं पो० स्वपरजातियुद्धादिफलं पो० गमनागमनादिफलं दीप्तादिदेशस्थितपोदक्याः फलं पोदकी रमणत्या गेच्छाफलं पोदक्या वामांगकंडुयनादिफलं गुदस्पशीत्संग्रहण्यादि रोगोभवेत् रोगापो दक्यशुभा पोदकीधूल्यांनानेनाशुभं केशास्थिवत्रा अशुभा तनुंधुनानापोदक्यशुभा पोदकमूर्धविधूनने नाशुभं पोदकी चलचेष्टाऽशुभा www.kobatirth.org अधोमुखाद्यशुभं तनुचर्वणाद्यशुभं काष्ठादिषुमुख घर्षणायशुभं अधिवासितादृश्याशुभाअन्यपक्षिगोदक्षिणेनशुभं पो० पादतलस्पर्शगमनाय शुभम् अशुभचेष्टाप्रकरणं । १२७ ५ १२७ ७. ३ ७३ | दीप्तशांतौपादक चेटाशुभाशुभा ७४ | ग्रंथविस्तारभयाद्बहुचेष्टान ७५ एतत्प्रकरणपठनफलम् ७६ १२८ १ ७९ ७७ ७८ पोदकीगमनस्वरूपं १२८ ३ 4. १२८ ५ १२९ १२९ १२९ ७ ८३ १३० १ ૮૪ १३० ३ ८५ १३० ५ ८६ १३१ १ ८७ ३ ८१ ५ ८२ ८ १ | देव्या अष्टगतय: 6 ू १३१ ३ ८८ १३१ ५ ८९ १३२ १ ९० १३२ ३ १ १३२ ५ ९२ १३२ ९३ १३३ १ ९४ १३३ ३ ९५ १३३ ५ ९६ १३४ १ ९७ १३४ ३ ९८ १३४. ५ ९९ १३५ १ १०० Acharya Shri Kailassagarsuri Gyanmandir १३५ ३ १०१ १३५ ५१०२ अपसव्यात्सव्यगमने, अनुलोमादिसंज्ञा पोदक्या: वामदिग्भागादिगमने साअदक्षिणादिसंज्ञा गतिप्रकरणम् । शाकुनशास्त्रविज्ञैः पोदकीपांथ समूहमा ऋज्वीत्यादिद्वादशनामानिस्युः ऋचीकपाटसंज्ञे स्खलितांधसंज्ञे वक्र दूरसंज्ञे गुलिक्यूर्ध्वसंज्ञे पृष्टसंज्ञे अर्द्ध द्वितीयार्द्धसंज्ञे लोकचतुष्टयेन प्रयातुर्जान्वाद्यगेषु पोदकी स्पर्शे तत्तदंगानुसारतः फलानि वामादिगतिवारिष्ठमध्याधमसंज्ञा दक्षिणादिगत्या बहुमध्यमल्पंदुष्टं दक्षिणवा मगत्या नरान्वेष्टयंती For Private And Personal Use Only पत्र पं० छो० १३५ ७ १०३ १३६ १ १०४ १३६ ३ १०५ शुभाशुभं पृष्ठादिगत्या करणीयमतीतं वक्ति पोदकीगतिभेदेनशुभाशुभं वामदक्षिणगत्याशुभश्रेष्ठं १३७ १४० एषैववैपरीत्यगत्याद्वादशनामधेया १४० वेदश्लोकैक ज्वीगत्यादिशुभाशुभं १३७ ३१०७ १३७ १३७ १३८ १३८ १३८ १३९ १३९ १३९ १३९ १ १०६ १४० ૪૦ १४१ ५१०८ ७ १०९ १ ११० ३१११ ५११२ १ ११३ ३११४ ५११५ ७ ११६ १ ११७ ३ ११८ ५३ ११९ ५ १२३ १४१ ७ १२४ १४२ १ १२५ १४२ ३ १२६ १४२ ५ १२७ १४३ ११२८ १४३ ३१२९ १४३ ५ १३०
SR No.020879
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandravijay Gani
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year1828
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy