SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirm.org Acharya Shri Kailassagerul Gyanmandit चरित्रम्, पर्वमान-2 सौहार्द समभृदथास्य विविधैापारिभिर्वेदिरे । कुर्वनिःक्रयविक्रयं च विविधं पीयूषवाचोऽत्र 151 वै॥ दृश्रेणिमथानितःस कलितां नानाक्रयाणवजै-श्चित्ते चित्रमवाप्नुवन् सहृदयः पश्यन् परित्रा. ॥३३॥ म्यति॥६७ ॥ इति श्रीमछिधिपक्षगडाधीश्वरभट्टारकशिरोमणिश्रीमत्कल्याणसागरसूरीश्वरपट्टालंकारश्रीमदमरसागरसूरि विरचिते श्रीमहालणगोत्रीयश्राझवर्यश्रीमहर्धमानपद्मसिंहश्रेष्टिचरित्रे तजन्मयोग्यागमनस्वर्णप्राप्तिभावत्यागमनपद्मसिंहचीनदेशगमनवर्णनो नाम हितीयः सर्गः समाप्तः॥ श्रीरस्तु.॥ हवे ते बंदरमा नाना प्रकारनी लेवढदेवड करनारा जूदा जूदा व्यापारीओ साथे अमृतसरखी वाणीवाळा ते पद्मसिंहने मिबाइ यइ. पछी ते बुद्धिवान् पद्मसिंह विविध प्रकारना करीयाणाओथी भरेली दुकानोनी अणिने जोइने मनमा आश्चर्य पामताथका त्या फरवा लाग्या. ।। ६७ ।। एवी रीते श्रीमान् विधिपक्षगच्छाधीश्वर भट्टारकशिरोमणि श्रीमान कल्याणसागर पुरीश्वरना पाटने शोभावनारा श्रीमान् अमरसागरसूरिजीए रचेला श्रीमान् लालणगोत्रना श्रावकोत्तम श्रीवर्धमान अने पयसिंहशेठना चरित्रमा तेमनो जन्म, योगीनु आगमन, स्वर्णनी माप्ति, भद्रावतीनगरीमा आगमन, तथा पचसिंहना चीनदेशमते प्रयाणना वर्णनरूप बीजो सर्ग समान थयो. ॥ श्रीरस्तु. ।। HARDAGAONGS For Private And Personal Use Only
SR No.020877
Book TitleVardhaman Padmasinh Shreshthi Charitam
Original Sutra AuthorN/A
AuthorAmarsagarsuri
PublisherShravak Hiralal Hansraj
Publication Year1924
Total Pages159
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy